________________
त्रिंशद्भिर्मोहनीयस्थानैः, क्रिया पूर्ववत्, सामान्येनैकप्रकृतिकर्म मोहनीयमुच्यते, उक्तं च- 'अट्ठविहंपि य कम्मं भणियं मोहोति जं समासेण' मित्यादि, विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि - निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकारः
'वारिमज्येवगाहित्ता, तसे पाणे विहिंसेई छाएर मुहं इत्थेणं, अंतोनायं गलेवं ॥ १ ॥ सीसावेढेण वेढित्ता, संकिलेसेण मारएँ। सीसंमि जे य आहंतुं, दुहमारेण हिंसई ॥ २ ॥ बहुजणस्स नेयारं, दीवं ताणं च पाणिणं"। साहारणे गिलाणंमि, पहू किञ्चं न कुर्वई ॥ ३ ॥ साहू अकम्म धम्माङ, जे भंसेइ उबट्टिएँ । णेयाउयस्स मग्गस्स, भवगारंमि वहई ॥ ४ ॥ जिणाणं णंतवणीणं, अवण्णं जो उ भासई । आयरियउवज्झाए, खिसई मंदबुद्धी ॥ ५ ॥ तेसिमेव य णाणीणं, संमं नो पडितप्पई । पुणो पुणो अहिगरणं, उप्पाए तित्थभेर्येषु ॥ ६ ॥ जाणं आहंमिए जोए, पतंजइ पुणो पुणो । कामे वमित्ता पत्थेद्द, इहन्नभविए ईये ॥ ७ ॥ भिक्खूणं बहुसुऽहंति, जो भासइ बहुस्सु । तहा य अतवस्सी उ, जो तबस्सितिऽहं वरें ॥ ८ ॥ जायतेपुण बहुजणं, अंतोधूमेण हिंसेंहूँ । अकिश्चमप्पणा काउं, कयमेपुण भासेई ॥ ९ ॥ नियडुवहिपणिहीए, पलिडंचे" साइजोगजुत्ते" य । बेई सवं मुखं वैयसि, अक्खीणझंझए सयौं ॥ १० ॥ अद्धामि पवेसित्ता जो, धणं हरद्द पाणिणं । वीसंभित्ता डवाएणं, दारे तस्सेव लुकभैई ॥ ११ ॥ अभिक्खमकुमारेहिं कुमारेऽहंति पास है । एवं अभयारीवि, बंभयारित्तिऽहं वर्षे ॥ १२ ॥ जेणेविस्सरियं णीए, वित्ते तस्सेव लुब्भैई । तप्पभावुट्टिए वावि, अंतराय करे से" ॥ १३ ॥ सेणाव पसत्थारं, भत्तारं वावि हिंसई रहस्स वावि निगमस्स, नायगं सेहिमेव व ॥ १४ ॥ अपस्समाणो पस्सामि, अहं देवेत्ति वा वए। अवण्णेणं च देवणं, महामोहं पकुबइ ॥ १५ ॥
१ अष्टविधमपि च कर्म भणितं मोह इति यत् समासेन ।