SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रम| णाध्य० त्रिंशन्मोहनीयस्थानानि ॥६६॥ गाथाः पञ्चदश, आसां व्याख्या-'वारिमज्झे' पाणियमज्झे 'अवगाहित्त'त्ति तिघेण मणसा पाएण अक्कमित्ता तसे पाणे-इत्थिमाई विहिंसइ, 'से' तस्स महामोहमुप्पाएमाणे संकिलिचित्तत्तणओ य भवसयदुहवेयणिज अप्पणो महामोहं पकुबइ, एवं सर्वत्र क्रिया वाच्या १, तथा 'छाएउ' दंकिउं मुहं 'हत्थेणं'ति उवलक्खणमिदमन्नाणि य कन्नाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेरवं' गलएण अञ्चंत रडति हिंसति २, 'सीसावेढेण' अल्लचमाइणा कएणाभिक्खणं वेढेत्ता 'संकिले सेण' तिवासुहपरिणामेण 'मारए' हिंसइ जीवंति ३, सीसंमि जे य आहेतु-मोग्गराइणा विभिंदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति ४, बहुजणस्स नेयारंति-पहुं सामित्ति भणियं होइ, दीवं समुद्दमिव वुज्झमाणाणं संसारे आसासथाणभूयं ताणं च-अण्णपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहंसंते बहुजणसंमोहकारणेण महामोहं पकुबइ ५, साहारणे-सामण्णे गिलाणंमि पहू-समत्थो उवएसेण सइकरणेण वा | तप्पिउं तहवि 'किच्चं' ओसहजायणाइ महाघोरपरिणामो न कुबइ सेऽवि महामोहं पकुबइ, सघसामण्णो य गिलाणो भवइ, तथाजिनोपदेशाद्, उक्तं च किं भंते ! जो गिलाणं पडियरइ से धण्णे उदाहु जे तुम दसणेण पडिवजइ ?, गोयमा ! जे गिलाणं पडियरइ, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा! जे गिलाणं पडियरइ से मंदसणेणं पडिवज्जइ 184%AKAASANAAKA ॥६६॥ किं भदन्त ! यो ग्कानं प्रतिचरति स धन्य उताहो यो युष्मान् दर्शनेन प्रतिपद्यते', गौतम ! यो ग्लानं प्रतिघरति, तत् केनार्थेन भवन्तव | मुच्यते , गौतम ! यो ग्लानं प्रतिचरति स मां दर्शनेन प्रतिपद्यते, यो मां दर्शनेन प्रतिपद्यते
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy