________________
जे मंदसणेण पडिवज्जइसे गिलाण पडियरइत्ति,आणाकरणसारं खुअरहंताणं दंसणं,से तेणडेणं गोयमा! एवं वुच्चइ-जे गिलाणं पडियरइ से मं पडिवजइ, जे म पडिवजइ से गिलाणं पडिवजईत्यादि ६, तहा 'साहुं तवस्सिं अकम्म-बलात्कारेण धम्माओ-सुयचरित्तभेयाओ जे महामोहपरिणामे भंसेतित्ति-विनिवारेइ उवद्वियं-सामीप्येन स्थितं७, नेयाउयस्स-नयनशीलस्यदू मग्गस्स-णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो अवगारंमि वट्टइ, णाणे-'काया वया य तेच्चिय एवमाइणा, दसणे 'ऐते जीवाणता कहमसंखेजपएसियंमि लोयंमि ठाएजा , एवमाइणा, चारित्ते 'जीवबहुत्ताउ कहमहिंसगत्तंति चरणाभाव' इत्यादिना ८, तथा जिणाणं-तित्थगराणं अणतणाणीणं-केवलीणं अवन्नं-निंदं जो महाघोरपरिणामो 'पभासई' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च-'अजेवि धावति णाणं अजवि लोओ अणंतओ होइ । अजवि न तुहं कोई पावइ सवण्णुयं जीवो ॥१॥ एवमाइ पभासइ, न पुणज्जाणति जहा-'खीणावरणो जुगवं लोगमलोगं जिणो पगासेइ । ववगयघणपडलो इव परिमिययं देसमाइच्चो ॥१॥ ९, आयरियउवज्झाए
स ग्लानं प्रतिचरतीति, आज्ञाकरणसारमेवाहतां दर्शनं, तदेतेनार्थेन गौतमैवमुच्यते-यो ग्लानं प्रतिचरति स मा प्रतिपद्यते यो मा प्रतिपद्यते स ग्लानं प्रतिपद्यते (प्रतिचरति)। काया व्रतानि च तान्येव । ३ एते जीवा अनन्ताः कथमसंख्येयप्रदेशिके लोके तिष्ठेयुः।। ४ जीवबहुत्वात् कथमहिंसकत्वमिति चरणाभावः ५ अद्यापि धावति ज्ञानमद्यापि लोकोऽनन्तको भवति । अद्यापि न तव कोऽपि प्राप्नोति सर्वज्ञता जीवः ॥१॥ क्षीणावरणो युगपद् लोकमलोकं जिनःप्रकाशयति । व्यपगतघनपटल इव परिमितं देशमादित्यः॥१॥