________________
0-94
आवश्यकहारिभद्रीया
३वन्दनाध्ययने शुद्धवन्दनफलं दो|पाश्च ३२
॥५४३॥
LOGROGRESSIOCOLOR
किहकम्मपि करितो न होइ किइकम्मनिजराभागी। पणवीसामन्नयरं साह ठाणं विराहिंतो ॥१२०५॥
व्याख्या-'कृतिकर्मापि कुर्वन्' वन्दनमपि कुर्वन् न भवति कृतिकर्मनिर्जराभागी 'पञ्चविंशतीनाम्' आवश्यकानामन्यतरत् साधुः स्थान विराधयन् , विद्यादृष्टान्तोऽत्र, यथा हि विद्या विकलानुष्ठाना फलदा न भवति, एवं कृतिकर्मापि निर्जराफलं न भवति, विकलत्वादेवेति गाथार्थः॥१२०५ ॥ अधुनाऽविराधकगुणोपदर्शनायाऽऽहपणवीसा आवस्सग]परिसुद्धं किइकम्मं जो पउंजइ गुरूणं।सोपावइ निव्वाणं अचिरेण विमाणवासंवा॥१२०६॥ ___ व्याख्या-पञ्चविंशतिः आवश्यकानि-अवनतादीनि प्रतिपादितान्येव तच्छुद्धं-तदविकलं कृतिकर्म यः कश्चित् 'प्रयुङ्गे' करोतीत्यर्थः, कस्मै ?-'गुरवे' आचार्याय, अन्यस्मै वा गुणयुक्ताय, स प्राप्नोति 'निर्वाणं' मोक्षम् 'अचिरेण' स्वल्पकालेन 'विमानवासं वा' सुरलोकं वेति गाथार्थः ॥ १२०६ ॥ द्वारं । 'कतिदोषविप्रमुक्त'मिति यदुक्तं तत्र द्वात्रिंशद्दोषविप्रमुक्त कर्तव्यं, तद्दोषदर्शनायाह
अणाढियं च थद्धं च, पब्विद्धं परिपिंडियं । टोलगइ अंकुसं चेव, तहा कच्छभरिंगियं ॥१२०७॥ व्याख्या-'अनादृतम्' अनादरं सम्भ्रमरहितं वन्दते १ 'स्तब्धं' जात्यादिमदस्तब्धो वन्दते २ प्रविद्धं' वन्दनकं दददेव नश्यति ३ 'परिपिण्डितं' प्रभूतानेकवन्दनेन वन्दते आवर्तान् व्यञ्जनाभिलापान् वा व्यवच्छिन्नान् कुर्वन् ४ 'टोलगति' तिडवदुरप्लुत्य २ विसंस्थुलं वन्दते ५ 'अङ्कुशं' रजोहरणमङ्कुशवत्करद्वयेन गृहीत्वा वन्दते ६ 'कच्छभरिंगियं' कच्छपवत् रिङ्गितं कच्छपवत् रिङ्गन् वन्दत इति गाथार्थः ७ ॥१२०७॥
20-SACSCR-SCARRCANCool
C
॥५४३॥