SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया प्रतिक्रमणा. ॥५७८॥ OSAAMIAIS भणइ मा साह ॥१॥ चलिया य जण्णजत्ता सण्णायग मिलिय अंतरा चेव । मायपियभायमाई सोवि णियत्तो समं तेहिं। ॥ २॥ तेणेहि गहिय मुसिया दिहो ते बिति सो इमो साहू । अम्हेहि गहियमुक्को तो बेंती अम्मया तस्स ॥३॥ तुज्झेहिं गहियमुक्को ? आम आणेह बेइ तो छुरियं । जा छिंदामि थणंती किंति सेणावई भणइ ॥४॥ दुजम्मजात एसो दिठ्ठा तुम्हे तहावि णवि सिह। किह पुत्तोत्ति ? अह मम किह णवि सिंहति ? धम्मकहा ॥५॥ आउट्टो उवसंतो मुक्का मज्झं पियसि मायत्ति । सबं समप्पियं से वइगुत्ती एव कायवा ॥ ६॥ काइयगुत्ताहरणं अद्धाणपवण्णगो जहा साहू । आवासियंमि सत्थे ण लहइ तहिं थंडिलं किंचि ॥१॥ लद्धं चणेण कहवी एगो पाओ जहिं पइहाइ । तहियं ठिएगपओ सर्व राई तहिं थद्धो ॥२॥ण ठविय किंचि अत्थंडिलंमि होयवमेव गुत्तेणं । सुमहब्भएवि अहवा साहु ण भिंदे गई एगो ॥३॥ | सक्कपसंसा अस्सद्दहाण देवागमो विउबइ य । मंडुक्कलिया साहू जयणा सो संकमे सणियं ॥ ४ ॥ हत्थी विउविओ जो ॥५७८॥ १ भणति मा चीकथः ॥ १॥ चलिताश्च यज्ञयात्रायै सज्ञातीया मिलिता अन्तरैव । मातापितृभ्रात्रादयः सोऽपि निवृत्तः समं तैः ॥२॥ तेनैर्ग्रहीता मुषिता दृष्टस्ते ब्रुवते सोऽयं साधुः । अस्माभिहीत्वा मुक्तस्तदा ब्रवीत्यम्बा तस्य ॥ ३॥ युष्माभिर्गृहीतमुक्तः ? ओम् आनयत ब्रूते ततः क्षुरिकाम् । यच्छिननि स्तनमिति किमिति सेनापतिर्भणति ॥४॥ दुर्जन्मजात एष दृष्टा यूयं तथापि नैव शिष्टम् । कथं पुत्र इति अथ मह्यं कथं नैव शिष्टमिति ? धर्मकथा ॥५॥ | आवृत्त उपशान्तो मुक्ता मम प्रियाऽसि मातरिति । सबै समर्पितं तस्या वचोगुप्तिरेवं कर्त्तव्या ॥६॥ कायिकगुल्याहरणं अध्वप्रपन्नको यथा साधुः । आवा| सिते सार्थे न लभते तत्र स्थण्डिलं कचित् ॥१॥ लब्धं चानेन कथमपि एकः पादो यत्र प्रतिष्ठति । तत्र स्थितैकपादः सर्वी रात्रि तत्र स्तब्धः (स्थितः)॥२॥न स्थापितं किञ्चिदस्थण्डिले भवितव्यमेवं गुप्तेन । सुमहाभयेऽप्यथवा साधुन भिन्नत्ति गतिमेकः ॥३॥ शक्रप्रशंसा अश्रद्धानं देवागमो विकुर्वति च । मण्डूकिकाः साधुर्यतनया स संक्रामति शनैः ॥ ४॥ हस्ती विकुर्वितो यः
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy