________________
| आगच्छइ मग्गओ गुलगुलिंतो। ण य गइभेयं कुणई गएण हत्थेण उच्छूढो ॥५॥ बेइ पडतो मिच्छामिदक्कडं जिय विराहिया मेत्ति । ण य अप्पाणे चिंता देवो तुडो णमंसइ य ॥६॥
पडिक्कमामि तिहिं सल्लेहि-मायासल्लेणं नियाणसल्लेणं मिच्छादसणसल्लेणं । पडिकमामि तिहिं गारवेहि-इड्री-I गारवेणं रसगारवेणं सायागारवेणं । पडिक्कमामि तिहिं विराहणाहिं-णाणविराहणाए दसणविराहणाए चरित्तविराहणाए। पडिकमामिचउहिं कसाएहिं-कोहकसाएणं माणकसाएणं मायाकसाएणं लोहकसाएणं। पडिक्कमामि चरहिं सण्णाहि-आहारसण्णाए भयसण्णाए मेहुणसंणाए परिग्गहसण्णाए। पडिक्कमामि चउहिं विकहाहिइत्थीकहाए भत्तकहाए देसकहाए रायकहाए। पडिकमामि चाहिं झाणहिं-अट्टेणं झाणेणंरुद्देणं०धम्मेणं सुक्केणं०
प्रतिक्रामामि त्रिभिः शल्यैः करणभूतैर्योऽतिचारः कृतः, तद्यथा-मायाशल्येन निदानशल्येन मिथ्यादर्शनशल्येन, शल्यतेऽनेनेति शल्यं-द्रव्यभावभेदभिन्नं, द्रव्यशल्यं कण्टकादि, भावशल्यमिदमेव, माया-निकृतिः सैव शल्यं मायाशल्यम् , इयं । | भावना-यो यदाऽतिचारमासाद्य मायया नालोचयत्यन्यथा वा निवेदयत्यभ्याख्यानं वा यच्छति तदा सैव शल्यमशुभकर्मबन्धनेनात्मशल्यनात् तेन, निदानं-दिव्यमानुषर्द्धिसंदर्शनश्रवणाभ्यां तदभिलाषानुष्ठानं तदेव शल्यमधिकरणानुमोदनेनात्मशल्यनात् तेन, मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनं मोहकर्मोदयजमित्यर्थः, तदेव शल्यं तत्प्रत्ययकर्मादानेनात्मशल्यनात्, तत्पुनरभिनिवेशमतिभेदान्यसंस्तवोपाधितो भवति,इह चोदाहरणानि-मायाशल्ये रुद्रो वक्ष्यमाणः पण्डरार्या
आगच्छति पृष्ठतो गुलगुलायमानः । न च गतिभेदं करोति गजेन हस्तेनोरिक्षप्तः ॥ ५॥ ब्रूते पतन् मिथ्यामेदुष्कृतं जीवा बिराद्धा मयेति। न चात्मनि चिन्ता देवस्तुष्टो नमस्यति च ॥६॥