________________
पुरओ सेहो पिडओ चंडरुद्दो, आवडिओ रुठो सेहं दंडेण मत्थए हणइ, कहं ते पत्थरो ण दिह्रोत्ति ?, सेहो सम्म सहइ, आवस्सयवेलाए रुहिरावलित्तो दिट्टो, चंडरुद्दस्स तं पासिऊण मिच्छामि दुक्कडत्ति वेरग्गेण केवलणाणं उप्पण्णं, सेहस्सवि कालेण केवलणाणमुप्पण्णं ॥ 'पडिकमामि तिहिं गुत्तीहिं-मणगुत्तीए वयगुत्तीए कायगुत्तीए' प्रतिक्रमामि तिसृभिर्गुप्तिभिः करणभूताभिर्योऽतिचारः कृत इति, तद्यथा-मनोगुप्या वाग्गुप्त्या कायगुप्त्या, गुप्तीनां च करणता अतिचारं प्रति प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिना प्रकारेण, शब्दार्थस्त्वासां सामायिकवद् द्रष्टव्यः, यथासङ्ख्यमुदाहरणानिमणगुत्तीए तहियं जिणदासो सावओ य सेडिसुओ । सो सबराइपडिम पडिवण्णो जाणसालाए ॥१॥ भजुब्भामिग पलंक घेत्तुं खीलजुत्तमागया तत्थ । तस्सेव पायमुवरि मंचगपायं ठवेऊणं ॥२॥ अणायारमायरंती पाओ विद्धो य मंचकीलेणं । सो ता महई वेदण अहियासेई तहिं सम्मं ॥३॥ण य मणदुकडमुप्पणं तस्सज्झाणंमि निच्चलमणस्स । दट्टणवि विलीयं इय मणगुत्ती करेयवा ॥४॥ वइगुत्तीए साहू सण्णातगपल्लिगच्छए दहूं। चोरग्गह सेणावइविमोइओ
पुरतः शैक्षकः पृष्ठतश्चण्डरुद्रः, आपतितो रुष्टः शिष्यं दण्डेन मस्तके हन्ति, कथं त्वया प्रस्तरो न दृष्ट इति?, शैक्षः सम्यक् सहते, आवश्यकवेलायां रुधिरावलिप्तो दृष्टः, चण्डरुद्रस्य तदृष्ट्वा मिथ्या मे दुष्कृतमिति वैराग्येण केवलज्ञानमुत्पन्नं, शैक्षस्यापि कालेन केवलज्ञानमुत्पन्नं । २ मनोगुप्तौ तत्र जिनदासः श्रावकश्च श्रेष्ठिसुतः । स सर्वरात्रिकीप्रतिमा प्रतिपन्नो यानशालायाम् ॥ १॥ भार्या उद्रामिका पल्पर्क गृहीत्वा कीलकयुक्तमायाता तत्र । तस्यैव पादस्योपरि मञ्चकपादं स्थापयित्वा ॥ २॥ अनाचारमाचरन्ती पादो विद्धश्च मञ्चकीलकेन । स तावत् महती वेदनामध्यासयति तत्र सम्यक् ॥३॥ न च मनोदुष्कृतमुपन्नं तस्य ध्याने निश्चलमनसः। दृष्ट्वापि व्यलीकं एवं मनोगुप्तिः कर्त्तव्या ॥४॥ वारगुप्तौ साधून संज्ञातीयपल्लीं गच्छतो दृष्ट्वा । चौरग्रहः सेनापतिना विमोचितो