________________
आवश्यक हारिभद्रीया
प्रतिक्रम
णा.
॥५७७॥
भिश्च दुष्पयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि-तत्थ मणदंडे उदाहरणं-कोंकणगखमणओ, सो उड्डजाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भणइ-खरो वाओ वायति, जइ ते मम पुत्ता संपयं वल्लराणि पलीविजा तो तेसिं वरिसारत्ते सरसाए भूमीए सुबहू सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुहं मणेण चिंतेइ सो मणदंडो १॥ वइदंडे उदाहरणं-साहू सण्णाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिहति, पुरिसेहिं गंतुं मारियं २॥ इयाणिं कायदंडे उदाहरणं-चंडरुद्दो आयरिओ, उज्जेणिं बाहिरगामाओ अणुजाणपेक्खओ आगओ, सो य अईव रोसणो, | तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइसंपण्णो इन्भदारओ सेहो उवडिओ, तत्थ अण्णेहिं असदहंतेहिं चंडरुद्दस्स पासं पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवडिओ, तेण सो तहेव लोयं काउं पवाविओ, पञ्चूसे गामं वचंताणं
॥५७७॥
तन मनोवण्डे उदाहरणं-कोकणकक्षपकः, स जवंजानुरधःशिराश्चिन्तयन् तिष्ठति, साधवः अहो वृद्धः शुभध्यानोपगत इति वन्दन्ते, चिरेण संलापं | | दातुमारब्धः, साधुभिः पृष्टः, भणति-खरो वातो वाति, यदि ते मम पुत्राः साम्प्रतं तृणादीनि प्रदीपयेयुः तदा तेषां वर्षांराने सरसायां भूमी सुबह्वी शाली-| |संपत् भवेत्, एवं चिन्तितं मया, आचार्येण वारितः स्थितः, तदेवमादि यदशुभं मनसा चिन्तयति स मनोदण्डः ॥ वाग्दण्डे उदाहरणं-साधुः संज्ञाभूमे| रागतः, अविधिनाऽऽलोचयति-यथा शूकरवृन्दं दृष्टमिति, पुरुषैर्गत्वा मारित २॥ इदानीं कायदण्डे उदाहरणम्-चण्डरुद्र आचार्यः उज्जयिनी बहिर्दामादनुयानप्रेक्षक | आगतः, स चातीव रोषणः, तत्र समवसरणे गणिकागृहविनिर्गतो जातिकुलादिसंपन्न इभ्यदारकः शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्भिश्चण्डरुद्रस्य पार्श्व प्रेषितः, |कलिना पृष्यतां कलिरिति, स तस्योपस्थितः, तेन स तथैव लोचं कृत्वा प्रवाजितः, प्रत्यूषे ग्राम प्रजतोः