SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ठिति तासिं चेव अहं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किं च-पएसभिन्नं शुभाशुभं यावत्- 'कृत्वा पूर्वविधानं पदयोस्तावेव पूर्ववद् वग्यौं । वर्गघनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत् ॥ १ ॥” कृत्वा विधानमिति २५६, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गघनौ क्रियते, एवमनेन क्रमेणायं राशिः १६७७७२१६ चिंतेजा पएसोत्ति जीवपएसाणं कम्म - पएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठोगाढ अनंतर अणुबायरउद्धा इभेएहिं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं | कम्मविवागं विचिंतेज्जा, किं च- अणुभावभिन्नं सुहासुहविहन्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोति तासिं वट्ठण्हं | पयडीणं पुट्ठबद्धनिकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेजा, तत्थ जोगा मणवयणकाया, अणुभावो जीवगुण एव, स च मिथ्यादर्शनाविरतिप्रमादकपायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्मं जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र— जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई । उप्पायद्विद्दभंगाइ पज्जवा जे य दष्वाणं ॥ ५२ ॥ १ स्थितिरिति तासामेवाष्टानां प्रकृतीनां जघन्यमध्यमोत्कृष्टाः कालावस्था यथा कर्मप्रकृतौ । किंच - प्रदेशभिन्नं चिन्तयेत्, प्रदेश इति जीवप्रदेशानां कर्मप्रदेशैः सूक्ष्मैरेक क्षेत्रावगाढैः स्पृष्टावगाढानन्तराणुवादरोर्ध्वादिभेदैर्बद्धानां विस्तरतः कर्मप्रकृतौ भणितानां कर्म विपाकं विचिन्तयेत् किं च अनुभावभिनं शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत्, तन्त्रानुभाव इति तासामेवाष्टानां प्रकृतीनां स्पृष्टबद्ध निकाचितानामुदयादनुभवनम् तं च कर्मविपाकं योगानुभावज नितं विचिन्तयेत्, तत्र योगा मनोवचनकाया, अनुभावो जीवगुण एव, तैरनुभावेन च जनितम्-उत्पादितं जीवस्य कर्म यत् तस्या विपाकं-उदयो विचिन्त्यते ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy