SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ प्रतिक्रम णाध्यान शतकं आवश्यक- क्रियास्तु कायिक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः-'किरियासु वट्टमाणा काइगमाईसु हारिभ-1| दुक्खिया जीवा । इह चेव य परलोए संसारपवढया भणिया ॥१॥ ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् द्रीया ध्यायेत् , किंविशिष्टः सन्नित्याह-'वय॑परिवर्जी' तत्र वर्जनीयं वय॑म्-अकृत्यं परिगृह्यते तत्परिवर्जी-अप्रमत्त इति गाथार्थः ॥५९८॥ ॥५०॥ उक्तः खलु द्वितीयो ध्यातव्यभेदः, अधुना तृतीय उच्यते, तत्र . पयइठिइपएसाणुभावभिन्नं सुहासुहविहत्तं । जोगाणुभावजणियं कम्मविवागं विचितेजा ॥ ५१॥ | व्याख्या-'प्रकृतिस्थितिप्रदेशानुभावभिन्नं शुभाशुभविभक्त'मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिः-तासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुद्गलसम्बन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः, एते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततश्चैतदुक्तं भवति-प्रकृत्यादिभेदभिन्नं शुभाशुभविभक्तं 'योगानुभावजनितं' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः॥५१॥ भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं-इह पयइभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेजा, तत्थ पयईउत्ति कम्मणो भेया अंसा णाणावरणिज्जाइणो अठ्ठ, तेहिं भिन्न-विहत्तं, सुहं पुण्णं सायाइयं असुहं पावं तेहिं विहत्तंविभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिजा, किं च-ठिइविभिन्नं च सुहासुहविहत्तं कम्मविवागं विचिंतेजा, क्रियासु वर्तमानाः कायिक्यादिषु दुःखिता जीवाः । इहैव परलोके च संसारप्रवर्धका भणिताः ॥४॥२ इह प्रकृतिभिन्नं शुभाशुभविभक्तं कर्मविपाक विचिन्तयेत् , तत्र प्रकृतय इति कर्मणो भेदा अंशा ज्ञानावरणादयोऽष्ट, तैमिनं विभक्तं शुभं पुण्यं सातादिकं अशुभं पापं तैर्विभक्तं. विभिन्नविपाकं यथा कर्मप्रलाकृतौ तथा विशेषेण चिन्तयेत् । किंच-स्थितिविभक्तं च शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत्, NAGARILALAMACHAR ॥ ५९८॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy