________________
**
तथा-'द्वेषः सम्पद्यमानोऽपि, तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव दुमम् ॥२॥' तथा-'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिक फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः॥३॥' इत्यादि, तथा-दोसानलसंसत्तो इह लोए चेव दुक्खिओ जीवो । परलोगंमि य पावो पावइ निरयानलं तत्तो ॥१॥ इत्यादि, तथा कषायाः-क्रोधादयः, | तदपायाः पुनः-'को हो य माणो य अणिग्गहीया, माया य लोहो य पवड्डमाणा । चत्तारि एए कसिणो कसाया, सिंचंति 8 मूलाई पुणब्भवस्स ॥१॥' तथाऽऽश्रवाः-कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः-'मिच्छत्तमोहियमई जीदो इहलोग एव दुक्खाई। निरओवमाई पावो पावइ पसमाइगुणहीणो ॥१॥' तथा-'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः। अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः॥१॥ तथा-'जीवा पाविति इहं पाणवहादविरईए पावाए। नियसुयघायणमाई दोसे जणगरहिए पावा ॥१॥ परलोगंमिवि एवं आसवकिरियाहि अज्जिए कम्मे ।जीवाण चिरमवाया निर| याइगई भमंताणं ॥२॥' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभावप्रदेशबन्धभेदग्राहक इत्यन्ये,
***EASA
द्वेषानलसंतप्त इहलोक एव दुःखितो जीवः । परलोके च पापः प्राप्नोति निरयानलं ततः॥१॥२ क्रोधश्च मानश्चानिगृहीती माया च लोभश्च प्रवर्धमानौ । चत्वार एते कृत्स्नाः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १॥ कोहो पीई पणासेइ माणो विणयणासणो । माया मित्ताणि नासेइ लोहो सञ्चविणासणो॥१॥ (प्रत्यन्तरेऽधिकं प्राक् ). ३ मिथ्यात्वमोहितमतिर्जीव इहलोक एव दुःखानि । निरयोपमाणि पापः प्राप्नोति प्रशमादिगुणहीनः ॥१॥ ४ जीवाः प्रामवन्तीह प्राणवधाचविरतेः पापिकायाः। निजसुतघातादिदोषान् जनगर्हितान् पापाः ॥ परलोकेऽप्येवमाश्रवक्रियाभिजिते कर्मणि । जीवानां चिरमपाया निरयादिगतिषु भ्रमताम् ॥ २॥
A RI