________________
आवश्यकहारिभद्रीया
३वन्दना
ध्ययने दोषाः ३२
॥५४४॥
दनं कृत्वा पश्चान्मा
बत्तीसदोसपरिसुनाचारयन् वन्दते ३१
ROCKGANGANAGAR
व्याख्या दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते २३ 'शृङ्गम्' उत्तमाङ्गैकदेशेन वन्दते २४ करमोचन कर मन्य मानो वन्दते न निर्जरां, 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिन्नेण मुच्चेमित्ति वंदणगं देइ २५-२६ आश्लि. टानाश्लिष्टमित्यत्र चतुर्भङ्गकः-रजोहरणं कराभ्यामाश्लिष्यति शिरश्च १ रजोहरणं न शिरः २ शिरो न रजोहरणं ३ न रजोहरणं नापि शिरः ४, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतारः २७, 'ऊन व्यञ्जनाभिलापावश्यकैरसम्पूर्ण वन्दते २८, 'उत्तरचूड' वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्द इति भणतीति गाथार्थः २९ ॥ १२१०॥ | मूयं च ढड्डरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्म पउंजई ॥१२११॥ __ व्याख्या-'मूकम्' आलापकाननुच्चारयन् वन्दते २० 'ढड्डरं' महता शब्देनोच्चारयन् वन्दते ३१ 'चुडुली ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ३२ 'अपश्चिमम्' इदं चरममित्यर्थः, एते द्वात्रिंशदोषाः, एभिः परिशुद्ध कृतिकर्म कार्य, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं 'कृतिकर्म' वन्दनं 'प्रयुञ्जीत' कुर्यादिति गाथार्थः ॥ १२११ ॥ यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह चकिइकम्मपि करितो न होइ किइकम्मनिजराभागी । बत्तीसामन्नयरं साहू ठाणं विराहिंतो ॥ १२१२॥ व्याख्या-कृतिकर्मापि कुर्वन्न भवति कृतिकर्मनिर्जराभागी, द्वात्रिंशद्दोषाणामन्यतरत्साधुः स्थानं विराधयन्निति गाथार्थः ॥ १२१२ ॥ दोषविप्रमुक्तकृतिकर्मकरणे गुणमुपदर्शयन्नाहबत्तीसदोसपरिसुद्धं किइकम्मं जो पउंजइ गुरूणं । सो पावइ निव्वाणं अचिरेण विमाणवासं वा ॥१२१३॥
परिशुद्धं कृति
वाह-द्वात्रिंश भ्रमयन् वन्दते ३२ वन्दते २० 'दहरं महारसुई, किडकमा
॥५४४॥