SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ तीए समं संगारो जहा दोहिवि एक्कभज्जाहि होयवंति, तोऽहं तीए विणा ण वच्चामि सो भणइ - सावि आणिज्जउ, तीए कहियं, पडिस्सुयं चडणाए, पहाविया महलए पच्चूसे, तत्थ केणवि उग्गीयं- 'जइ फुला कणियारया चूयय ! अहिमा - समयंमि घुमि । तुह न खमं फुल्लेडं जइ पश्चंता करिंति डमराई ॥ १ ॥ रूपकम् अस्य व्याख्या - यदि पुष्पिताः के ? - कुत्सिताः कर्णिकाराः - वृक्षविशेषाः कर्णिकारकाः चूत एव चूतकः, संज्ञायां कन्, तस्यामन्त्रणं हे चूतक ! अधिकमासे 'घोषिते' शब्दिते सति तव 'न क्षमं' न समर्थ न युक्तं पुष्पितुं, यदि 'प्रत्यन्तका' नीचकाः 'कुत्सायामेव कन् कुर्वन्ति 'डमरकानि' अशोभनानि, ततः किं त्वयाऽपि कर्तव्यानि ?, नैष सतां न्याय इति भावार्थः ॥ १ ॥ एवं च सोउं रायकण्णा चिंतेइ एस चूओ वसंतेण उवालद्धो, जइ कणियारो रुक्खाण अंतिमो पुष्फिओ ततो तव किं पुष्फिएण उत्तिमस्स ?, ण तुमे अहियमासघोसणा सुया ?, अहो ! सुहु भणियं-जइ कोलिगिणी एवं करेइ तो किं मएवि कायवं ?, रयणकरंडओ वीसरिउत्ति एएण छलेण पडिनियत्ता, तद्दिवसं च सामंतरायपुत्तो दाइयविप्परद्धो तं रायाणं सरणमुवगओ, रण्णा य से सा दिण्णा, इट्ठा जाया, तेण ससुरसमग्गेण दाइए णिज्जिऊण रज्जं लद्धं, सा से महादेवी जाया, एसा दवणियत्ती, भाव १ तया समं संकेतो यथा द्वाभ्यामप्येकभार्याभ्यां भवितव्यमिति, तदहं तया विना न व्रजामि, स भणति - साऽप्यानीयतां, तया कथितं, प्रतिश्रुतं चानया, प्रधाविता महति प्रत्यूषे तन्त्र केनाप्युद्गीतं । एवं च श्रुत्वा राजकन्या चिन्तयति - एष चूतो वसन्तेनोपालब्धः, यदि कर्णिकारो वृक्षाणामन्त्यः पुष्पितस्ततस्तव किं पुष्पितेनोत्तमस्य ? न त्वयाऽधिकमासघोषणा श्रुता?, अहो सुष्ठु भणितं यदि कोलिकी एवं करोति तदा किं मयाऽपि कर्त्तव्यं ?, रत्नकरण्डको विस्मृत इत्येतेन छलेन प्रतिनिवृत्ता, तद्दिवसे च सामन्तराजपुत्रो दायादधाटितस्तं राजानं शरणमुपगतः, राज्ञा च तस्मै सा दत्ता, इष्टा जाता, तेन श्वशुरसमग्रेण दायादान् निर्जित्य राज्यं लब्धं, सा तस्य महादेवी जाता, एषा द्रव्यनिवृत्तिः ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy