________________
आवश्यकहारिभ
द्रीया
४ प्रतिक मणा निवृत्ती कन्या
॥५५७॥
|णियत्तीए दिलंतस्स उवणओ-कण्णगत्थाणीया साहू धुत्तत्थाणीएसु विसएसु आसज्जमाणा गीतत्थाणीएण आयरिएण जे समणुसिठ्ठा णियत्ता ते सुगई गया, इयरे दुग्गइं गया । बितियं उदाहरणं दवभावणियत्तणे-एगंमि गच्छे एगो तरुणो गहणधारणासमत्थोत्तिकाउ तं आयरिया वट्टाविंति, अण्णया सो असुहकम्मोदएण पडिगच्छामित्ति पहाविओ, णिगच्छंतो य गीतं सुणेइ, तेण मंगलनिमित्तं उवओगो दिन्नो, तत्थ य तरुणा सूरजुवाणा इमं साहिणियं गायति-तरियवा य पइण्णिया मरियवं वा समरे समत्थएणं । असरिसजणउल्लावा न हु सहियवा कुलपसूयएणं ॥१॥ अस्याक्षरगमनिका 'तरितव्या वा' निर्वोढव्या वा प्रतिज्ञा मर्तव्यं वा समरे समर्थेन, असदृशजनोल्लापा नैव सोढव्याः कुले प्रसूतेन, तथा केनचिन्महात्मनैतत्संवाद्युक्तं 'लज्जां गुणौघजननी जननीमिवाऽऽयमत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥१॥ गीतियाए भावत्थो जहा-केइ लद्धजसा सामिसंमाणिया सुभडा रणे पहारओ विरया भज्जमाणा एगेण सपक्खजसावलंबिणा अप्फालिया-ण सोहिस्सह पडिपहरा गच्छमाणत्ति, तं सोउं पडिनियत्ता, ते य पठिया पडिया पराणीए, भग्गं च तेहिं पराणीयं, सम्माणिया य पहुणा, पच्छा
भावनिवृत्तौ दृष्टान्तस्योपनयः-कन्यास्थानीयाः साधवः धूर्तस्थानीयेषु विषयेषु आसजमाना गीतस्थानीयेनाचार्येण ये समनुशिष्टा निवृत्तास्ते सुगति गताः, इतरे दुर्गतिं गताः। द्वितीयमुदाहरणं द्रव्यभावनिवर्त्तने-एकसिन् गच्छे एकस्तरुणो ग्रहणधारणासमर्थ इतिकृत्वा तमाचार्या वर्तयन्ति, अन्यदा सोऽशुभकर्मोदयेन प्रतिगच्छामीति प्रधावितः, निर्गच्छंश्च गीतं शृणोति, तेन मङ्गलनिमित्तमुपयोगो दत्तः, तत्र च तरुणाः शूरयुवान इमां गीतिकां गायन्ति-गीतिकाया | भावार्थों यथा-केचिल्लब्धयशसः स्वामिसन्मानिताः सुभटा रणे प्रहारतो विरता नश्यन्त एकेन स्वपक्षयशोऽवलम्बिना स्खलिताः-न शोभिष्यथ प्रतिप्रहार गच्छन्त इति, तच्छ्रत्वा प्रतिनिवृत्ताः, ते च प्रस्थिताः पतिताः परानीके, भन्नं च तैः परानीकं, सन्मानिताश्च प्रभुणा, पश्चात्. * पणा.
॥५५७॥