________________
SSC
आवश्यकहारिभद्रीया
दुद्धदधिभक्खभोजाइसु विसं पक्खिवावेइ, जाणि य मिपाणियाणि वावितलागाईणि तेसु य जे य रुक्खा पुप्फफलोवगा ताणिवि विसेण संजोएऊण अवकतो, इयरो राया आगओ, सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे-जो एयाणि भक्खभोजाणि तलागाईसु य मिहाणि पाणियाणि एएसय रुक्खेसु पुष्फफलाणि मिहाणि उवभुंजइ सो मरइ, जाणि एयाणि खारकडुयाणि दुणापाणियाणि उव जेह, जे तं घोसणं सुणित्ता विरया ते जीविया, इयरे मता, एसा दबवारणा भाववारणा (ए)दितस्स उवणओ-एवमेव रायत्थाणीएहिं तित्थगरेहिं विसन्नपाणसरिसा विसयत्ति काऊण वारिया, तेसु जे पसत्ता ते बहुणि जम्मणमरणाणि पाविहिंति, इयरे संसाराओ उत्तरंति ४ । इयाणिं णियत्तीए दोण्हं कण्णयाणं पढमाए। कोलियकण्णाए दिहंतो कीरइ-एगम्मि णयरे कोलिओ, तस्स सालाए धुत्ता वुणंति, तत्थेगो धुत्तो महुरेण सरेण गायइ, तस्स कोलियस्स धूया तेण सम संपलग्गा, तेणं भण्णइ-नस्सामो जाव ण णज्जामुत्ति, सा भणइ-मम वयंसिया रायकण्णगा,
४ प्रतिक्र| मणा वारणायां विषभोजनं निवृत्ती कन्या
॥५५६॥
Atstart
दुग्धदधिभक्ष्यभोज्यादिषु विष प्रक्षेपयति, यानि च मिष्टपानीयानि वापीतटाकादीनि तेषु च ये च वृक्षाः पुष्पफलोपगास्तान्यपि विषेण संयोज्याप| क्रान्तः, इतरो राजाऽऽगतः, स तं विषभावितं ज्ञात्वा घोषयति स्कन्धावारे-य एतानि भक्ष्यभोज्यानि तडाकादिषु च मिष्टानि पानीयानि एतेषु च वृक्षषु | | पुष्पफलानि मिष्टानि उपभुस म्रियते, यान्येतानि क्षारकटुकानि दुर्गन्धपानीयानि (तानि) उपभुत, ये तां घोषणं श्रुत्वा विरतास्ते जीविताः, इतरे मृताः, एषा।
व्यवारणा, भाववारणा, दृष्टान्तस्योपनयः एवमेव राजस्थानीयैस्तीर्थकरैर्विपानपानसदशा विषया इतिकृत्वा चारिताः, तेषु ये प्रसक्कास्ते बहूनि जन्ममरणानि प्राप्स्यन्ति, इतरे संसारात् उत्तरन्ति । इदानी निवृत्तौ द्वयोः कन्ययोः प्रथमया कोलिककन्यया दृष्टान्तः क्रियते-एकस्मिनगरे कोलिकः, तस्य शालायां धूर्ती वयन्ति, तत्रैको धूतों मधुरेण स्वरेण गायति, तस्य कोलिकस्य दुहिता तेन समं संप्रलमा, तेन भण्यते-नश्यावो यावन ज्ञायावहे इति, सा भणति-मम वयस्या राजकन्या.
॥५५६॥