SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ SALESALCCARALLERSALMALASSES माउलगसगासं, बिइओ समेण पंथेण सणियं २ आगओ अक्खुयाए दुद्धकावोडीए, एयस्स तुट्ठो, इयरो भणिओ-न मए भणियं को चिरेण लहुं वा एहित्ति, मए भणियं-दुद्धं आणेहत्ति, जेण आणीयं तस्स दिण्णा, इयरो धाडिओ, एसा दवपरिहणा, भावे दिलुतस्स उवणओ-कुलपुत्तत्थाणीएहिं तित्थगरेहिं आणत्तं दुद्धत्थाणीयं चारित्तं अविराहंतेहिं । कण्णगत्थाणीया सिद्धी पावियवत्ति, गोउलत्थाणीओ मणूसभवो, तओ चरित्तस्स मग्गो उज्जुओ जिणकप्पियाण, ते भग|वंतो संघयणधिइसंपण्णा दबखित्तकालभावावइविसमंपि उस्सग्गेणं वच्चंति, वंको थेरकप्पियाण सउस्सग्गाववओऽसमो मग्गो, जो अजोग्गो जिणकप्पस्स तं मग्गं पडिवज्जइ सो दुद्धघडहाणियं चारित्तं विराहिऊण कण्णगत्थाणीयाए सिद्धीए | अणाभागी भवइ, जो पुण गीयत्थो दबखित्तकालभावावईसु जयणाए जयइ सो संजमं अविराधित्ता अचिरेण सिद्धिं पावेइ ३ । इयाणिं वारणाए विसभोयणतलाएण दिदंतो-जहा एगो राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसु मातुलसकाशं, द्वितीयः समेन पथा शनैः २ आगतोऽक्षतया दुग्धकापोत्या, एतस्मै तुष्टः, इतरो भणितः-न मया भणितं कश्चिरेण लघु वाऽऽयातीति, |मया भणित-दुग्धमानयसमिति, येनानीतं तस्मै दत्ता, इतरो धाटितः, एषा द्रव्यपरिहरणा, भावे दृष्टान्तस्योपनया-कुलपुत्रस्थानीयैः तीर्थकरैराजप्तं दुग्धस्थानीयं चारित्रमविराधयद्भिः कन्यकास्थानीया सिद्धिः प्राप्तव्येति, गोकुलस्थानीयो मनुष्यभवः, ततश्चरित्रस्य मार्ग को जिनकल्पिकानां, ते भगवन्तः संहननति| संपन्ना द्रव्यक्षेत्रकालभावापद्विषममपि उत्सर्गेण ब्रजन्ति, वक्रः स्थविरकल्पिकानां सोत्सर्गापवादः असमो मार्गः, योऽयोग्यो जिनकल्पस्य तं मार्ग प्रतिपद्यते स दुग्धघटस्थानीयं चारित्रं विराध्य कन्यकास्थानीयायाः सिद्धेरनाभागी भवति, यः पुनर्गीतार्थों व्यक्षेत्रकालभावापत्सु यतनया यतते स संयम अविराध्याचिरेण सिद्धिं प्रामोति । इदानीं वारणायां विषभोजनतटाकेन दृष्टान्तः-यथैको राजा परचक्रागममदागतं च ज्ञात्वा प्रामेषु
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy