SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आवश्यक- ६ पासायत्थाणीओ संजमो पडिचरियबोत्ति आणत्तो, एगेण साहुणा सातासुक्खबहुलेण ण पडिचरिओ, सो वाणिगिणीव ४ प्रतिक्रहारिभ- |संसारे दुक्खभायणं जाओ, जेण पडिचरिओ अक्खओ संजमपासाओ धरिओसो णेवाणसुहभागी जाओ२।इयाणिं परि- मणा० प्रद्रीया हरणाए दुद्धकाएण दिढतो भण्णइ-दुद्धकाओ नाम दुद्धघडगस्सकावोडी, एगो कुलपुत्तो, तस्स दुवे भगिणीओ अण्णगामेसु तिचरणावसंति, तस्स धूया जाया, भगिणीण पुत्ता तेसु वयपत्तेसु ताओदोवि भगिणीओतस्स समगं चेव वरियाओ आगयाओ, सो यांप्रासादः ॥५५५॥ भणइ-दुण्ह अत्थीण कयरं पियं करेमि ?, बच्चेह पुत्ते पेसह, जो खेयण्णो तस्स दाहामित्ति, गयाओ, पेसिया, तेण तेसिं दोण्हवि परिहरणा यां दुग्धघडगा समप्पिया, वच्चह गोउलाओ दुद्धं आणेह, ते कावोडीओ गहाय गआ, ते दुद्धघडए भरिऊण कावोडीओ गहाय : घटः पडिनियत्ता, तत्थ दोण्णि पंथा-एगो परिहारेण सो य समो, बितिओ उज्जुएण, सो पुण विसमखाणुकंटगबहुलो, तेसिं| एगो उज्जुएण पठिओ, तस्स अक्खुडियस्स एगो घडो भिण्णो, तेण पडतेण बिइओवि भिण्णो, सो विरिकओ गओ 24प्रासादस्थानीयः संयमः प्रतिचरितव्य इत्याज्ञप्तः, एकेन साधुना सातासौख्यबहुलेन न प्रतिचरितः, स वणिग्जायेव संसारे दुःखभाजनं जातः, येन प्रतिचरितोऽक्षतः संयमप्रासादो प्रतः स निर्वाणसुखभागी जातः २ । इदानी परिहरणायां दुग्धकायेन दृष्टान्तो भण्यते-दुग्धकायो नाम दुग्धघटकस्य कापोती, एकः कुलपुत्रः, तस्य द्वे भगिन्यौ अन्यनामयोर्वसतः, तस्य दुहिता जाता, भगिन्योः पुत्रौ तयोः वयः प्राप्तयोः ते द्वे अपि भगिन्यो तेन सममेव वरिके आगते, स ॥५५५॥ | भणति-द्वयोरर्थिनोः कतरं प्रियं करोमि, व्रजतं पुत्रौ प्रेषयतं, यः खेदज्ञस्तस्मै दास्यामीति, गते, प्रेषितौ, तेन ताभ्यां द्वाभ्यामपिघटौ समर्पितौ, ब्रजतं गोकुलाहुग्धमानयतं, तौ कापोत्यौ गृहीत्वा गती, ती दुग्धघटौ भृत्वा कापोत्यो गृहीत्वा प्रतिनिवृत्तौ, तत्र द्वौ पन्थानौ-एकः परिहारेण (भ्रमणेन), स च समः, द्वितीय ऋजुकेन, स पुनर्विषमस्थाणुकण्टकबहुलः, तयोरेक ऋजुना प्रस्थितः, तस्यास्फालितस्य (स्य स्खलितस्य) एको घटो भिन्नः, तेन पतता द्वितीयोऽपि भिन्नः, स विरिक्तो गतो
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy