SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ पांसाओ रयणभरिओ, सो तं भजाए उवणिक्खिविउ दिसाजचाए गओ, सा अप्पए लग्गिया, मंडणपसाहणादिवावडा | न तस्स पासायस्स अवलोयणं करेइ, तओ तस्स एग खंडं पडियं, सा चिंतेइ-किं एत्तिल्लयं करेहिइत्ति, अण्णया पिप्प-18 लपोतगो जाओ, किं एत्तिओ करेहित्ति णावणीओ तीए, तेण वहूतेण सो पासाओ भग्गो, वाणियगो आगओ, पिच्छइ || विणलु पासायं, तेण सा णिच्छुढा, अण्णो पासाओ कारिओ, अण्णा भज्जा आणीया, भणिया य-जति एस पासाओ| है विणस्सइ तो ते अहं णत्थि, एवं भणिऊण दिसाजत्ताए गओ, साऽवि से महिला तं. पासायं सबादरेण तिसझं अवलोएति,8 जं किंचि तत्थ कठ्ठकम्मे लेप्पकम्मे चित्तकम्मे पासाए वा उत्तुडियाइ पासइ तं संठवावेति किंचि दाऊण, तओ सोपासाओ | तारिसो चेव अच्छइ, वाणियगेण आगएण दिहो, तुढेण सबस्स घरस्स सामिणी कया, विउलभोगसमण्णागया जाया, इथरा असणवसणरहिया अचंतदुक्खभागिणी जाया, एसा दवपडिचरणा, भावे दिलुतस्स उवणओ-वाणियगत्थाणीएणाऽऽयरिएण SALSACIAS प्रासादो रत्नभृतः, स तं भार्यायामुपनिक्षिप्य दिग्यात्रायै गतः, सा शरीरे लग्ना, मण्डनप्रसाधनादिव्यामृता न तस्य प्रासादस्यावलोकनं करोति, ततस्तस्यैको भागः पतितः, सा चिन्तयति-किमेतावत् करिष्यति?, अन्यदा पिष्पलपोतको जातः, पतितः, किमेतावान् करिष्यतीति नापनीतः तया, तेन वर्धमानेन स | प्रासादो भग्नः, वणिक् आगतः, प्रेक्षते विनष्टं प्रासाद, तेन सा निष्काशिता, अन्यः प्रासादः कारितः, अन्या भार्याऽऽनीता, भणिता च-ययेष प्रासादो विन यति तदा तेऽहं नास्ति, एवं भणित्वा दिग्यानायै गतः, साऽपि तस्य महिला तं प्रासादं सर्वादरेण त्रिसन्ध्यमवलोकयति, यत्किञ्चित्तत्र काष्ठकर्मणि लेप्यकमणि चित्रकर्मणि प्रासादे वा राज्यादि पश्यति तत् संस्थापयति किञ्चिहत्त्वा, ततः स प्रासादः तादृश एवं तिष्ठति, वणिजाऽऽगतेन दृष्टः, तुष्टेन सर्वस्य गृहस्थ स्वामि|नी कृता, विपुलभोगसमन्वागता जाता, इतराऽशनवसनरहिताऽत्यन्तदुःखभागिनी जाता, एषा द्रव्यपरिचरणा, भावे दृष्टान्तस्योपनयः-वणिस्थानीयेनाचार्येण
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy