SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ आवश्यक- हारिभद्रीया ॥५५४॥ लत्ता-हा दासा! कहिं एत्थ पविट्ठा ?, तत्थेगो काकट्ठो भणइ-को एत्थ दोसोत्ति इओ तओ पहाविओ, सो तेहिं ४ प्रतिक्रतत्थेव मारिओ, वितिओ भीओ तेसु चेव पएसु ठिओ भणइ-सामि ! अयाणतो अहं पविट्ठो, मा मं मारेह, जं भणह तं । मणाध्य० करेमित्ति, तेहिं भण्णइ-जइ अण्णओ अणकमंतो तेहिं चेव पएहिं पडिओसरसि तओ मुच्चसि, सो भीओ परेण जत्तेण + प्रतिक्रम णेऽध्वतेहिं चेव पएहिं पडिनियत्तो, सो मुक्को, इहलोइयाणं भोगाणं आभागीजाओ, इयरो चुक्को, एतं दवपडिक्कमणं, भावे न्योदा० दिढतस्स उवणओ-रायत्थाणीएहिं तित्थयरेहिं पासायत्थाणीओ संजमो रक्खियबोत्ति आणत्तं, सो य गामिल्लगत्थाणीएण |एगेण साहुणा अइक्कमिओ, सो रागद्दोसरक्खगडब्भाहओ सुचिरं कालं संसारे जाइयवमरियवाणि पाविहिति, जो पुण |किहवि पमाएण अस्संजमं गओ तओ पडिनियत्तो अपुणकरणाए पडिक्कमए सो णिबाणभागी भवइ, पडिक्कमणे अद्धाणदिलुतो गतो १ । इयाणिं पडिचरणाए पासारण दिलुतो भण्णइ-एगम्मि णयरे धणसमिद्धो वाणियओ, तस्स अहुणुडिओ BASISRESSOUS NAGACASSACSCAEOCOCAEX संलप्ती-हा दासौ ! क्वात्र प्रविष्टौ ?, तत्रैकः काकष्टो भणति-कोऽत्र दोष इति इतस्ततः प्रधावितः, स तैस्तत्रैव मारितः, द्वितीयो भीतस्तयोरेव पदोः | स्थितो भणति-स्वामिन् ! अजानानोऽहं प्रविष्टः मा मां मीमरः, यद्भणय तत्करोमीति, तैर्भण्यते-यद्यन्यतोऽनाक्राम्यन् तैरेव पद्भिः प्रत्यवसर्पसि ततो मुच्यसे, |स भीतः परेण योन तैरेव पद्भिः प्रतिनिवृत्तः, स मुक्तः, ऐहलाकिकानां भोगानामाभागीजातः, इतरो भ्रष्टः, एतद् द्रव्यप्रतिक्रमणं, भावे दृष्टान्तस्योपनयः-राजस्थानीयैस्तीर्थकरैः प्रासादस्थानीयः संयमो रक्षयितव्य इत्याज्ञप्तं, स च प्रामेयकस्थानीयेनैकेन साधुनाऽतिक्रान्तः, स रागद्वेषरक्षकाभ्याहतः सुचिरं कालं | संसारे जन्ममरणानि प्राप्स्यति, यः पुनः कथमपि प्रमादेनासंयमं गतस्ततः प्रतिनिवृत्तोऽपुनःकरणतया प्रतिकाम्यति स निर्वाणभागी भवति, प्रतिक्रमणेऽध्वन्यदृष्टान्तः गतः । इदानीं प्रतिचरणायां प्रासादेन दृष्टान्तो भण्यते-एकस्मिन् नगरे धनसमृद्धो वणिग् , तस्याधुनोत्थितः ॥५५४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy