SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥५३६॥ सो भणइ-अंधयारोत्ति, आयरिएहिं अंगुली पदाइया, सा पजलिया, आउट्टो आलोएइ, आयरियावि णव भागे परिक- ३वन्दनाहंति, एवमयं पुडालंबणो ण होइ सबेसि मंदधम्माणमालंबणन्ति ॥ ११७७ ॥ आह च ध्ययने चैत्यभ__ ओमे सीसपवासं अप्पडिबंधं अजंगमत्तं च । न गणंति एगखित्ते गणंति वासं निययवासी ॥११७८॥ त्यालम्ब० व्याख्या-'ओमे' दुर्भिक्षे 'शिष्यप्रवास' शिष्यगमनं, तथा तस्यैव 'अप्रतिबन्धम्' अनभिष्वङ्गम् 'अजङ्गमत्वं' वृद्धत्वं | च, चशब्दात्तत्रैव क्षेत्रे विभागभजनं च, इदमालम्बनजालं 'न गणयन्ति' न प्रेक्षन्ते, नालोचयन्तीत्यर्थः, किन्तु एकक्षेत्रे गणयन्ति वासं 'नित्यवासिनः' मन्दधिय इति गाथार्थः ॥ ११७८ ॥ नित्यावासविहारद्वारं गतं, चैत्यभक्तिद्वारमधुना चेयकुलगणसंघे अन्नं वा किंचि काउ निस्साणं । अहवावि अजवयरं तो सेवंती अकरणिज्जं ॥ ११७९॥ । ___ व्याख्या-चैत्यकुलगणसङ्घान् , अन्यद्वा 'किञ्चिद्' अपुष्टमव्यवच्छित्त्यादि 'कृत्वा निश्रां' कृत्वाऽऽलम्बनमित्यर्थः,5 कथं ?-नास्ति कश्चिदिह चैत्यादिप्रतिजागरकः अतोऽस्माभिरसंयमोऽङ्गीकृतः, मा भूच्चैत्यादिव्यवच्छेद इति, अथवाऽप्यायवैरं कृत्वा निश्रां ततः सेवन्ते 'अकृत्यम्' असंयम मन्दधर्माण इति गाथार्थः ॥ ११७९ ॥ | चइयपूया किं वयरसामिणा मुणियपुब्वसारेणं । न कया पुरियाइ? तओ मुक्खंगं सावि साहूणं ॥१९८०॥ १स भणति-अन्धकार इति, आचार्यैरङ्गुली प्रदर्शिता, सा प्रज्वलिता, आवृत्त आलोचयति, आचार्या अपि नव भागान् परिकथयन्ति, एवमयं पुष्टालम्बनो न भवति सर्वेषां मन्दधर्माणामालम्बनमिति ।
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy