SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ SACHCHALOSSICASSOSE संगमथेरायरिओ सुख तवस्सी तहेव गीयत्थो । पेहित्ता गुणदोसं नीयावासे पवत्तो उ॥ ११७७॥ व्याख्या-निगदसिद्धा, कः पुनः सङ्गमस्थविर इत्यत्र कथानक-कोईलणयरे संगमथेरा, दुभिक्खे तेण साहणो विसज्जिया, ते तं णयरं णव भागे काऊण जंघाबलपरिहीणा विहरति, णयरदेवया किर तेसिं उवसंता, तेसिं सीसो दत्तो णाम अहिंडओ चिरेण कालेणोदंतवाहगो आगओ, सो तेसिं पडिस्सए ण पविसइ णिययावासित्ति काउं, भिक्खवेलाए उग्गाहियं हिंडंताणं संकिलिस्सइ-को डोऽयं सडकुलाणि ण दाएइत्ति, एगत्थ सेठियाकुले रोवणियाए गहियओ दारओ, छम्मासा रोवंतगरस, आयरिएहिं चप्पुडिया कया-मा रोव, वाणमंतरीए मुक्को, तेहिं तुडेहिं पडिलाहिया जधिच्छिएण, सो विसजिओ, एताणि ताणि कुलाणित्ति, आयरिया सुइरं हिंडिऊण अंतं पंतं गहाय आगया, समुद्दिडा, आवस्सयआलोयणाए आयरिया भणंति-आलोएहि, सो भणइ-तुब्भेहिं समं हिंडिओत्ति, ते भणंति-धाइपिंडो ते भुत्तोत्ति, भणइ-अइसुहुमाणित्ति बइठ्ठो, देवयाए अड्डरत्ते वासं अंधयारं च विउवियं एस हीलेइत्ति, आयरिएहिं भणिओ-अतीहि, कोल्लेरनगरे संगमस्थविराः, दुर्भिक्षे तः साधवो विसृष्टाः, ते तमगरं नव भागान् कृत्वा परिक्षीणजङ्घाबला विहरन्ति, नगरदेवता किल तेषामुपशान्ता, तेषां शिष्यो दत्तो नामाहिण्डकश्चिरेण कालेनोदन्तवाहक आगतः, स तेषां प्रतिश्रये न प्राविक्षत् नित्यवासीतिकृत्वा, भिक्षावेलायामौपग्रहिकं हिण्डमानयोः संक्लिश्यति, वृिद्धोऽयं श्राद्धकुलानि न दर्शयतीति, एकत्र श्रेष्टिकुले रोदिन्या गृहीतो दारकः, षण्मासीं रुदति, आचार्यैश्चप्पुटिका कृता मा रोदीः, व्यन्तर्या मुक्तः, तैस्तुष्टैः प्रतिलाभिता यादृच्छिकेन, स विसृष्टः, एतानि तानि कुलानीति, आचार्याः सुचिरं हिण्डयित्वा अन्तप्रान्तं गृहीत्वाऽऽगताः, समुद्दिष्टाः, आवश्यकालोचनायामाचार्या भणन्ति-आलोचय, स भणति-युष्माभिः समं हिण्डित इति, ते भणन्ति-धात्रीपिण्डस्त्वया भुक्त इति, भणति-अतिसूक्ष्म- | तराण्येतानीति उपविष्टः, देवतयाऽर्धरात्रे वर्षा अन्धकारश्च विकुर्वितौ एष हीलतीति, आचार्य णितः-आगच्छ.* कोल्लइरे. + नव हा. 1 कुद्धो य. कुण्टोऽयं.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy