SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ % आवश्यकहारिभ. द्रीया २चतुर्विशतिस्तवाध्य. UCAUSAMUSERSE ॥५०९॥ भत्तीइ जिणवराणं परमाए खीणपिज्जदोसाणं । आरुग्गबोहिलाभं समाहिमरणं च पावंति ॥ १०९८॥ व्याख्या-भक्त्या जिनवराणां, किंविशिष्टया ?-'परमया' प्रधानया भावभक्त्येत्यर्थः, क्षीणप्रेमद्वेषाणां' जिनानां, किम् ?, आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति प्राणिन इति, इयमत्र भावना-जिनभक्त्या कर्मक्षयस्ततः सकलकल्याणावाप्तिरिति, अत्र समाधिमरणं च प्राप्नुवन्तीत्येतदारोग्यबोधिलाभस्य हेतुत्वेन द्रष्टव्यं, समाधिमरणप्राप्तौ नियमत एव तत्प्राप्तिरिति गाथार्थः॥ १०९८ ॥ साम्प्रतं बोधिलाभप्राप्तावपि जिनभक्तिमात्रादेव पुनर्बोधिलाभो भविष्यत्येव, किमनेन वर्तमानकालदुष्करेणानुष्ठानेनेत्येवंवादिनमनुष्ठानप्रमादिनं सत्त्वमधिकृत्यौपदेशिकमिदं गाथाद्वयमाहलद्धिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो। दच्छिसिजह तं विन्भल!इमंच अन्नंच चुकिहिसि ॥१०९९॥ लडिल्लिअंच बोहिं अकरितोऽणागयं च पत्थंतो । अन्नंदाई बोहिं लम्भिसि कयरेण मुल्लेण? ॥ ११००॥ - व्याख्या-लद्धेल्लियं च'त्ति लब्धां च-प्राप्तां च वर्तमानकाले, कां?, 'बोधि' जिनधर्मप्राप्तिम् , “अकुर्वन्' इति कर्मपराधीनतया सदनुष्ठानेन सफलामकुर्वन् 'अनागतां च' आयत्यामन्यां च प्रार्थयन् , किम् ?, द्रक्ष्यसि यथा त्वं हे विह्वल!जडप्रकृते ! इमां चान्यां बोधिमधिकृत्य, किं ?, 'चुक्तिहिसि' देशीवचनतः भ्रश्यसि, न भविष्यतीत्यर्थः ॥ तथा लब्धां च बोधिमकुर्वन्ननागतां च प्रार्थयन् , अन्नंदाइंति निपातः असूयायाम् , अन्ये तु व्याचक्षते-अन्यामिदानीं बोधि लप्स्यसि, किं ?, कतरेण मूल्येन?, इयमत्र भावना-बोधिलाभे सति तपःसंयमानुष्ठानपरस्य प्रेत्य वासनावशात्तत्तत्प्रवृत्तिरेव बोधिलाभोऽभिधीयते, तदनुष्ठानरहितस्य पुनर्वासनाऽभावात्तत्कथं तत्प्रवृत्तिरिति बोधिलाभानुपपत्तिः, ASACARALA CCARE ५०९॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy