________________
आवश्यक
हारिभ
द्रीया
॥६५६॥
चएमाणो सबले१७,आउट्टिआए मूलाई भुंजते सबले१८,वरिसस्संतो दस दगलेवे य माइट्ठाणाई कुवंते सबले,१९-२०सीओदग
४ प्रतिक्र वग्धारिय हत्थमत्तेण गलंतेणंति भणिय होइ,एवं दबीए गलतीए भायणेण य दिजंतं घेत्तूण भुंजमाणे सबले२१अयं च समासार्थः मणाध्य० व्यासार्थस्तु दशाख्यग्रन्थान्तरादवसेयः,एवमसम्मोहाथै दशानुसारेण सबलस्वरूपमभिहितं, सङ्ग्रहणिकारस्त्वेवमाह- २१शबला:
वरिसंतो दस मासस्स 'तिन्नि दगलेचमाइठााँई । आउट्टिया करेंतो वहालियादिण्णमेहुण्णे ॥१॥ निसिभर्तकम्मनिवेपिंड कीयमाई अभिवंसंवरिए । कंदाई "भुजंते उदउल्लहत्थाइ गहणं च ॥२॥
सच्चित्तसिलाकोले परविणिवाई ससिणिद्ध संसरक्खो । छम्मासंतो गणसंकर्म च करकम मिह सबले ॥३॥ अस्य गाथात्रयस्यापि व्याख्या प्राग्निरूपितसबलानुसारेण कार्या । द्वाविंशतिभिः परीषहै, क्रिया पूर्ववत् , तत्र "मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः” ( तत्त्वा० अ०९सू० ८) सम्यग्दर्शनादिमार्गाच्यवनार्थं ज्ञानावरणीयादिकर्म-| निर्जरार्थं च परि-समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्रकालभावापेक्षाः सोढव्या:-सहितव्या इत्यर्थः, परीषहांस्तान् । स्वरूपेणाभिधित्सुराहखुद्दा पिवासा सीडेण्हं दसाचेला रइथिओ । चरियानिसीहियाँ सेना अक्कोस वेह जायणा ॥ १ ॥
॥५६॥ कुर्वन् शबलः, ज्ञात्वा मूलादि भुनानः शबलः, वर्षस्थान्तर्दश दकलेपान् दश च मातृस्थानानि कुर्वन् शबलः, शीतोदकाईहस्तमात्राभ्यां गलभ्यामिति भणितं भवति, एवं दा गलन्त्या भाजनेन च दीयमानं गृहीत्वा भुजानः शबलः