________________
पुण जयणाए, संनिहिमाईसु पडिसेवणाए चेव, एवमन्यत्रापि द्रष्टव्यं ३, आहामं च भुजंते' प्रकटार्थ ४ रायपिंड ५ कीय पामिच्च ७ अभिहड ८ अच्छेज ९ पसिद्धा 'पञ्चक्खियभिक्ख भुंजइ य' असई पच्चक्खिय २ भुंजए सबले १०, अंतो छण्हं मासाणं गणाओ गणसंकर्म करते सबले अण्णत्थ णाणदंसणचरित्तठ्याए ११, 'मासन् तर तिण्णि य दगलेवे ऊ करेमाणे लेवोत्ति नाभिप्पमाणमुदगं, भणियं च-"जंघद्धा संघट्टो णाभी लेवो परेण लेवुवरि"त्ति, अंतो मासस्स तिन्नि उदगलेवे उत्तरते सबले१२,तिणि य माइठ्ठाणाई पच्छायणाईणि कुणमाणे सबले १३,आउट्टिआए-उपेत्य पुढवाइ पाणाइवायं कुणमाणे सबले१४, मुसं वयंते सवले१५, अदिण्णं च गिण्हमाणे सबले१६, अणंतरहियाए सचित्तपुढवीए ठाणं काउस्सगं सेज सयणं निसीहियं च कुणमाणे सबले, ससणिद्धे दगेण ससरक्खा पुढविरएण, चित्तमंतसिला सचेयणा सिलत्ति भणियं होति, लेलू लेख, कोला-घुणा तेसिमावासो घुणखइयं कडं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहिं जं तत्थवि ठाणाइ
-% AA%
| पुनर्यतनया, सन्निध्यादेः प्रतिषेवणायामेव, आधाकर्मणि च भुनाने, राजपिण्डं क्रीतं प्रामित्यं अभिहृतं आच्छेद्यं प्रसिद्धानि प्रत्याख्यायाभीक्ष्णं भुनक्ति च-असकृत् प्रत्याख्याय २ भुते शबलः, अन्तः षण्णां मासानां गणात् गणसंक्रमं कुर्वन् शबलः अन्यत्र ज्ञानदर्शनचारित्रार्थात्, मासाभ्यन्तरे त्रींश्चोदकलेपान्डू कुर्वन् , लेप इति नाभिप्रमाणमुदकं, भणितं च-जडाधैं संघट्टो नाभिर्लेपः परतो लेपोपरीति, अन्तः मासस्य त्रीनुदकलेपानुत्तरन् शबलः, त्रीणि च मातृ-* | स्थानानि प्रच्छादनादीनि कुर्वन् शबलः, ज्ञात्वा पृथयादिप्राणातिपातं कुर्वन् शबलः, मृषा बदन् शबलः, अदत्तं च गृहन् शबलः, अनन्तहितायां सचित्त-1 पृथ्व्यां स्थानं कायोत्सगै शय्यां (वसति) शयनं नैपेधिकी च कुर्वन् शबलः, सस्निग्धोदकेन सरजस्कः पृथ्वीरजसा चित्तमती शिला सचेतना शिलेति भणितं भवति, लेलु-लेष्टुः, कोला:-धुणाः तेषामावासो धुणखादितं काष्ठं, तत्र स्थानादि कुर्वन् शबलः, एवं सहाण्डादिभिः यत् तत्रापि स्थानादि
CRICA