SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ पुण जयणाए, संनिहिमाईसु पडिसेवणाए चेव, एवमन्यत्रापि द्रष्टव्यं ३, आहामं च भुजंते' प्रकटार्थ ४ रायपिंड ५ कीय पामिच्च ७ अभिहड ८ अच्छेज ९ पसिद्धा 'पञ्चक्खियभिक्ख भुंजइ य' असई पच्चक्खिय २ भुंजए सबले १०, अंतो छण्हं मासाणं गणाओ गणसंकर्म करते सबले अण्णत्थ णाणदंसणचरित्तठ्याए ११, 'मासन् तर तिण्णि य दगलेवे ऊ करेमाणे लेवोत्ति नाभिप्पमाणमुदगं, भणियं च-"जंघद्धा संघट्टो णाभी लेवो परेण लेवुवरि"त्ति, अंतो मासस्स तिन्नि उदगलेवे उत्तरते सबले१२,तिणि य माइठ्ठाणाई पच्छायणाईणि कुणमाणे सबले १३,आउट्टिआए-उपेत्य पुढवाइ पाणाइवायं कुणमाणे सबले१४, मुसं वयंते सवले१५, अदिण्णं च गिण्हमाणे सबले१६, अणंतरहियाए सचित्तपुढवीए ठाणं काउस्सगं सेज सयणं निसीहियं च कुणमाणे सबले, ससणिद्धे दगेण ससरक्खा पुढविरएण, चित्तमंतसिला सचेयणा सिलत्ति भणियं होति, लेलू लेख, कोला-घुणा तेसिमावासो घुणखइयं कडं, तत्थ ठाणाई करेमाणे सबले, एवं सह अंडाईहिं जं तत्थवि ठाणाइ -% AA% | पुनर्यतनया, सन्निध्यादेः प्रतिषेवणायामेव, आधाकर्मणि च भुनाने, राजपिण्डं क्रीतं प्रामित्यं अभिहृतं आच्छेद्यं प्रसिद्धानि प्रत्याख्यायाभीक्ष्णं भुनक्ति च-असकृत् प्रत्याख्याय २ भुते शबलः, अन्तः षण्णां मासानां गणात् गणसंक्रमं कुर्वन् शबलः अन्यत्र ज्ञानदर्शनचारित्रार्थात्, मासाभ्यन्तरे त्रींश्चोदकलेपान्डू कुर्वन् , लेप इति नाभिप्रमाणमुदकं, भणितं च-जडाधैं संघट्टो नाभिर्लेपः परतो लेपोपरीति, अन्तः मासस्य त्रीनुदकलेपानुत्तरन् शबलः, त्रीणि च मातृ-* | स्थानानि प्रच्छादनादीनि कुर्वन् शबलः, ज्ञात्वा पृथयादिप्राणातिपातं कुर्वन् शबलः, मृषा बदन् शबलः, अदत्तं च गृहन् शबलः, अनन्तहितायां सचित्त-1 पृथ्व्यां स्थानं कायोत्सगै शय्यां (वसति) शयनं नैपेधिकी च कुर्वन् शबलः, सस्निग्धोदकेन सरजस्कः पृथ्वीरजसा चित्तमती शिला सचेतना शिलेति भणितं भवति, लेलु-लेष्टुः, कोला:-धुणाः तेषामावासो धुणखादितं काष्ठं, तत्र स्थानादि कुर्वन् शबलः, एवं सहाण्डादिभिः यत् तत्रापि स्थानादि CRICA
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy