________________
%--
आवश्यक हारिभद्रीया
४प्रतिक्रमणाध्य० २१शवला:
॥६५५॥
तंजह उ हत्थकम्म कुवते मेहुणं च सेवंते । राई च भुंजमाणे आहामं च मुंजते ॥ १॥ तत्तो य रायपिंडं कीयं पीमिच्च अभिहँडं छेज । भुंजते, | सबले ऊ पच्चक्खियऽभिक्खभुजैइ य ॥२॥छम्मासम्भंतरओ गणा गणं संकर्म करेंते थे । मासभंतर तिणि य दगलेवा ऊ करेमीणो॥३॥ मासभंतरओ | वा माइठाणाई तिन्नि करेमाणे । पाणाइवायउहि कुवंते मुसं वयंते ये ॥ ४॥ गिण्हते व अदिग्णं आउट्टि तह अणंतरहियाए । पुडवीय ठाणसेज निसीहियं
वावि चेतेइ ॥ ५॥ एवं ससणिद्धाए ससरक्खाचित्तमंतसिललेलुं । कोलावासपइट्ठा कोल घुणा तेसि आवासो ॥६॥ संढसपाणसबीओ जाव उ संताणए | भवे तहियं । ठाणाइ चेयमाणो सबले आउट्टिाए ॥७॥ आउट्टि मूलकंदे पुप्फे य फले य बीयहरिए य । भुंजते सब लेए तहेव संवच्छरस्संतो॥ ८ ॥ दसे । दगलेवे कुछ तह माइहाण दस य वैरिसन्तो । आउट्टिय सीउदगं वग्वारियहत्थमत्ते य ॥९॥ दबीए भायणेण व दीयंत भत्तपाण घेत्तूर्ण । भुंजइ सबलो एसो इगवीसो होइ नौयचो ॥१०॥ ___ आसां व्याख्या-हत्थकम्म सयं करेंति परेण वा करते सबले १, मेहुणं च दिवाइ ३ अइक्कमाइसु तिसु सालंबणे य सेवंते सबले २, राइंच भुंजमाणेत्ति, एत्थ चउभंगो-दिया गेण्हइ दिया भुंजइ हा[४]अतिक्कमाइसु ४ सबले, सालंबणे
राधे प्रतनुके येन तु न मूलं व्रजति साधुः । शबलयति तत् चारित्रं तस्मात् शबलत्वं ब्रुवते ॥१॥ तद्यथा तु हस्तकर्म कुर्वति मैथुनं च सेवमाने । रात्री च भुजाने आधाकर्म च भुजाने ॥१॥ ततश्च राजपिण्डं क्रीतं प्रामित्यं अभिहृतमाच्छेद्यम् । भुञ्जाने शबलस्तु प्रत्याख्यायाभीक्ष्णं भुनक्ति च॥२॥षण्मास्यभ्यन्तरतो गणाद् गणं संक्रमं कुर्वंश्च । मासाभ्यन्तरे त्रींश्च दकलेपास्तु कुर्वन्॥३॥मासाभ्यन्तरतो वा मातृस्थानानि त्रीणि कुर्वन् । प्राणातिपातमाया कुर्वन् मृषा वदंश्च॥४॥ गृह्णति चादत्तं भाकुया तथाऽनन्तर्हितायां । पृथ्व्यां स्थानं शव्यां नैषेधिकी वाऽपि करोति ॥ ५॥ एवं सस्निग्धायां सरजस्कचित्तवच्छिलालेलुनि । कोलावासप्रतिष्ठा कोला घुणास्तेषामावासः ॥ ६॥ साण्डसप्राणसबीजो यावत् ससंतानको भवेत् तत्र । स्थानादि कुर्वन् शवल आकुट्यैव ॥ ७॥ आकुट्टया मूलकन्दान् पुष्पाणि च फलानि च बीजहरितानि च । भुञ्जानः शबल एप तथैव संवत्सरस्थान्तः ॥८॥ दश दकलेपान् कुर्वन् तथा दश मातृस्थानानि च वर्षान्तः । आकुट्या | शीतोदकं प्रलम्बिते (अल्पवृष्टी) हस्तमात्रेण च ॥ ९ ॥ दा भाजनेन वा (उदकाइँण) दीयमानं भक्तपानं गृहीत्वा । भुनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥ १०॥ हस्तकर्म स्वयं करोति परेण वा कारयति शबलो मैथुनं च दिव्यादि अतिक्रमादिभित्रिभिः सालम्बनश्च सेबमानः शबलः, रात्री च भुजाने, अन्न चतुर्भङ्गी-दिवा गृह्णाति दिवा भुक्ते ४ अतिक्रमादिषु शबलः सालम्बने
- MAGAR
॥६५५॥