SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ तं करेइ जेण कलहो भवइ, झंझकारी य जेण २ गणस्स भेओ भवइ सबो वा गणो झंझविओ अच्छइ तारिसं भासइ करेइ वा, सूरप्पमाणभोइत्ति सूर एव पमाणं तस्स उदियमेत्ते आरद्धो जाव न अत्थमेइ ताव भुंजइ सज्झायमाई ण करेति, पडिचोइओ रूसइ, अजीरगाई य असमाहि उप्पजइ, एसणाऽसमिएत्ति अणेसणं न परिहरइ पडिचोइओ साहहिं समं भंडइ, अपरिहरंतो य कायाणमुवरोहे वट्टइ, बट्टतो अप्पाणं असमाहीए जोएइत्ति गाथात्रयसमासार्थः ॥ विस्तरस्तु दशाख्याद् ग्रन्थान्तरादवसेय इति, एकवीसाए सबलेहिं बावीसाए परीसहेहिं तेवीसाए सूयगडज्झयणेहिं चउवीसाए देवहिं पंचवीसाए भावणाहिं छव्वीसाए दसाकप्पववहाराणं उद्देसणकालेहिं सत्तावीसविहे अणगारचरिते अट्ठावीसविहे आयारकप्पे एगूणतीसाए पावसुयपसंगेहिं तीसाए मोहणियठाणेहिं एगतीसाइ सिद्धाइगुणेहिं बत्तीसाए जोगसंगहेहिं (सूत्रं) एकविंशतिभिः शबलैः क्रिया प्राग्वत्, तत्र शबलं चित्रमाख्यायते, शबलचारित्रनिमित्तत्वात् करकर्मकरणादयः क्रियाविशेषाः शबला भण्यन्ते, तथा चोक्तं-अवराहमि पयणुए जेण र मूलं न वच्चई साहू । सबलेंति तं चरितं तम्हा सबलत्तणं बेंति ॥१॥ तानि चैकविंशतिशबलस्थानानि दर्शयन्नाह तत्करोति येन कलहो भवति १७, सम्झकारी च येन येन गणस्य भेदो भवति सो वा गणो झम्झितो वर्तते तादशं भापते करोति वा १८, सूर्यप्रमाणभोजीति सूर्य एवं प्रमाणं तस्योदयमात्रादारब्धः यावत् नास्तमयति तावत् भुनक्ति स्वाध्यायादि न करोति, प्रतिचोदितो रुप्यति, अजीर्णत्वादि चासमाधिरुत्पद्यते१९, एषणाऽसमित इस्पनेपणां न परिहरति प्रतिचोदितः साधुभिः समं कलयति,अपरिहरंश्च कायानामुपरोधे वर्तते, वर्तमान आत्मानमसमाधिना योजयति २०अप A
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy