SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्वीया ॥६५४॥ संतो अप्पाणमण्णे य असमाहीए जोएइ, कोहणोत्ति सइ कुद्धो अचंतकुद्धो भवइ, सो य परमप्पाणं च असमाहीए जोएइ, एवं क्रिया वक्तव्या, पिडिमंसिएत्ति परंमुहस्स अवणं भणइ, अभिक्खभिक्खमोहारीति अभिक्खणमोहारिणीं भासं भासइ जहा दासो तुमं चोरो वत्ति जं वा संकियं तं निस्संकियं भणइ एवं चेवत्ति, अहिगरणकरोदीरण अहिगरणाई करेति अण्णेसिं कलहेइत्ति भणियं होति यन्त्रादीनि वा उदीरति, उवसंताणि पुणो उदीरेति, अकालसज्झायकारी य कालियसुर्य उग्घाडापोरिसीए पढइ, पंतदेवया असमाहीए जोएइ, ससरक्खपाणिपाओ भवइ ससरक्खपाणिपाए सह सरक्खेण ससरक्खे अथंडिला थंडिलं संकमंतो न पमज्जइ थंडिल्लाओवि अथंडिलं कण्हभोमाइसु विभासा ससरक्खपाणिपाए ससरक्खेहिं हत्थेहिं भिक्खं गेण्हइ अहवा अणंतरहियाए पुढवीए निसीयणाइ करेंतो ससरक्खपाणिपाओ भवति, सद्दं करेइ असंखडबोलं करेइ विगालेवि महया सद्देण उ वएइ वेरत्तियं वा गारत्थियं भासं भासइ, कलहकरेति अप्पणा कलहं करेइ १ रुष्यन् आत्मानमन्यांश्चासमाधिना योजयति ८, क्रोधन इति सकृत् क्रुद्धः अत्यन्तक्रुद्धो भवति, स च परमात्मानं चासमाधिना योजयति९, पृष्ठमांसाद इति पराङ्मुखस्यावर्णं भणति १०, अभीक्ष्णमभीक्ष्णमवधारक इति अभीक्ष्णमवधारिणीं भाषां भाषते यथा दासस्त्वं चौरो बेति यद्वा शङ्कितं तत् निःशङ्कितं भणति एवमेदेति ११, अधिकरणकर उदीरकः अधिकरणानि करोति अन्येषां कलहयतीति भणितं भवति, यन्त्रादीनि वोदीरयति, उपशान्तानि पुनरुदीरयति १२-१३, अकालस्वाध्यायकारी च कालिकश्रुतं चोद्घाटपौरुण्यां पठति, प्रान्तदेवताऽसमाधिना योजयेत् १४, सरजस्कपाणिपादो भवति सरजस्कपाणिपादः सह रजसा सरजस्कः अस्थण्डिलात् स्थण्डिलं संक्रामन् न प्रमार्जयति स्थण्डिलादपि अस्थण्डिलं कृष्णभूमादिषु विभाषा ससरजस्कपाणिपादः ससरजस्काभ्यां हस्ताभ्यां भिक्षां गृह्णाति अथवाऽनन्तर्हितायां पृथ्व्यां निषीदनादि कुर्वन् ससरजस्कपाणिपादो भवति १५, शब्दं करोति-कलहबोलं करोति बिकालेऽपि महता शब्देनैव वदति वैरात्रिकं वा गार्हस्थभाषां भाषते १६, कलहकर इति आत्मना कलहं करोति ४ प्रतिक्र मणाध्य० ||६५४॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy