________________
असमाहीए जोएइ, सत्तवहजणिएण य कंमुणा परलोएवि अप्पाणं असमाहीए जोएइ, अतो द्रुत गन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगं स्वबुद्ध्याऽक्षरगमनिका कार्येति, अपमज्जिए ठाणे निसीयणतयणाइ | आयरंतो अप्पाणं विच्छुगडंकादिणा सत्ते य संघट्टणादिणा असमाहीए जोएइ, एवं दुपमजिएवि आयरंतो, अइरित्ते सेजाआसणिएत्ति अइरित्ताए सेज्जाए घंघसालाए अण्णेवि आवासेंति अहिगरणाइणा अप्पाणं परे य असमाहीए जोएइ आसण-पीढफलगाइ तंपि अइरित्तमसमाहीए जोएइ, रायणियपरिभासी राइणिओ-आयरिओ अण्णो वा जो महल्लो जाइसुयपरियायादीहिं तस्स परिभासी परिभवकारी असुद्धचित्तत्तणओ अप्पाणं परे य असमाहीए जोयइ, थेरोवघाई थेरा-आयरिया गुरवो ते आयारदोसेण सीलदोसेण य णाणाईहिं उवहणति, उवहणतो दुचित्तत्तणओ अप्पाणमण्णे य असमाहीए जोएइ, भूयाणि एगिदिया ते अणट्ठाए उवहणइ उवहणंतो असमाहीए जोएइ, संजलणोत्ति मुहुत्ते २ रूसइ
-ARMANMORE
असमाधिना योजयति, सत्यवधजनितेन च कर्मणा परलोकेऽपि आत्मानमसमाधिना योजयति , भप्रमाणिते स्थाने निषीदनत्वग्वर्तनाद्याचरन् । आत्मानं वृश्चिकदंशादिना सत्वांश्च संघटनादिनाऽसमाधिना योजयति २, एवं दुष्प्रमार्जितेऽप्याचरन् ३, अतिरिक्तशय्यासनिक इति अतिरिक्तायां शय्यायां घड(बृहत् ) शालायां अन्येऽध्यावासयन्ति अधिकरणादिनाऽऽस्मानं परांश्चासमाधिना योजयति, आसन-पीठफलकादि तदप्यतिरिक्तमसमाधिना योजयति ,IC रातिकपरिभाषी रात्रिका-आचार्यः भन्यो वा यो महान् जातिश्रुतपर्यायादिभिः तस्य परिभाषी-पराभवकारी अशुद्धचित्तत्वात् आत्मानं परांश्चासमाधिना योजयति ५, स्थविरोपघाती स्थविरा:-आचार्याः गुरवः तान् आचारदोषेण शीलदोषेण च ज्ञानादिभिरुपहन्ति, उपनन् दुष्टचित्तत्वादात्मानं परांश्च असमाधिना ५ योजयति ६, भूता एकेन्द्रियाः तान् अनायोपहन्ति उपनन् असमाधिना योजयति, संज्वलन इति मुहर्ने २ रुष्यति