SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ४प्रतिक्रमणाध्यक ॥६५३॥ अब्रह्माष्टादशविधं भवति, इयं भावना-औदारिकं स्वयं न करोति मनसा ३, नान्येन कारयति मनसा ३, कुर्वन्तं नानुमोदते मनसा ३, एवं वैक्रियमपि । प्राकृतशैल्या छान्दसत्वाच्चैकोनविंशतिभिज्ञाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा-'एगूणवीसाहिं णायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं, क्रिया पूर्ववत् , ज्ञाताध्ययनानि ज्ञाताधर्मकथान्तर्वनि, तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सङ्ग्रहणिकारः उक्खित्तणाए संघाडे, 'अंडे कुम्मे य सेलेए । तुंबै य रोहिणी मल्ली, मोगदी "दिमा इय ॥१॥ दावेदवे उदगणाएं, मंदुके तेथली इय । नंदिफैले अवरकका, ओयन्ने" सुसु पुरिया ॥२॥ गाथाद्वयं निगदसिद्धं, विंशतिभिरसमाधिस्थानैः, क्रिया प्राग्वदेव, तानि चामूनि-देवदवचारऽपमैजिय दुप|मजियऽइरित्तसिजासणिए । राइणियपरिभासिय थेरंब्भूओघाई य ॥ १ ॥ संजेलणकोहणो पिहिमंसिएँ - |ऽभिक्खऽभिक्खमोहारी । अहिरेणकरोईरण अकालसज्झायकारी या ॥ २ ॥ ससरखेपाणिपाए सर्दकरो कलह झंकारी य । सूरप्पमाणभोती वीसइमे एसांसमिए ॥३॥ गाथात्रयम् , अस्य व्याख्या-समाधानं समाधिः-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि-आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, देवदवचारि दुयं दुयं निरवेक्खो वच्चंतो इहेव अप्पाणं पडणादिणा असमाहीए जोएइ, अन्ने य सत्ते बाधते ॥६५३॥ द्रुतद्रुतचारी द्रुतं द्रुतं निरपेक्षो व्रजन इहैवात्मानं पतनादिनाऽसमाधिना योजयति अन्यांश्च सत्त्वान् बाध्यमानान्
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy