________________
आवश्यकहारिभद्रीया
४प्रतिक्रमणाध्यक
॥६५३॥
अब्रह्माष्टादशविधं भवति, इयं भावना-औदारिकं स्वयं न करोति मनसा ३, नान्येन कारयति मनसा ३, कुर्वन्तं नानुमोदते मनसा ३, एवं वैक्रियमपि । प्राकृतशैल्या छान्दसत्वाच्चैकोनविंशतिभिज्ञाताध्ययनैरिति वेदितव्यं, पाठान्तरं वा-'एगूणवीसाहिं णायज्झयणेहिंति' एवमन्यत्रापि द्रष्टव्यं, क्रिया पूर्ववत् , ज्ञाताध्ययनानि ज्ञाताधर्मकथान्तर्वनि, तान्येकोनविंशति अभिधानतः प्रतिपादयन्नाह सङ्ग्रहणिकारः
उक्खित्तणाए संघाडे, 'अंडे कुम्मे य सेलेए । तुंबै य रोहिणी मल्ली, मोगदी "दिमा इय ॥१॥
दावेदवे उदगणाएं, मंदुके तेथली इय । नंदिफैले अवरकका, ओयन्ने" सुसु पुरिया ॥२॥ गाथाद्वयं निगदसिद्धं, विंशतिभिरसमाधिस्थानैः, क्रिया प्राग्वदेव, तानि चामूनि-देवदवचारऽपमैजिय दुप|मजियऽइरित्तसिजासणिए । राइणियपरिभासिय थेरंब्भूओघाई य ॥ १ ॥ संजेलणकोहणो पिहिमंसिएँ - |ऽभिक्खऽभिक्खमोहारी । अहिरेणकरोईरण अकालसज्झायकारी या ॥ २ ॥ ससरखेपाणिपाए सर्दकरो कलह झंकारी य । सूरप्पमाणभोती वीसइमे एसांसमिए ॥३॥ गाथात्रयम् , अस्य व्याख्या-समाधानं समाधिः-चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थितिरित्यर्थः, न समाधिरसमाधिस्तस्य स्थानानि-आश्रया भेदाः पर्याया असमाधिस्थानान्युच्यन्ते, देवदवचारि दुयं दुयं निरवेक्खो वच्चंतो इहेव अप्पाणं पडणादिणा असमाहीए जोएइ, अन्ने य सत्ते बाधते
॥६५३॥
द्रुतद्रुतचारी द्रुतं द्रुतं निरपेक्षो व्रजन इहैवात्मानं पतनादिनाऽसमाधिना योजयति अन्यांश्च सत्त्वान् बाध्यमानान्