SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ बहुविहेसु संजम एसो उवेक्खाए ॥ १८॥ पाए सागारिएK अपमजित्तावि संजमो होइ । ते चेव पमजते असागारिए संजमो होइ ॥ १९॥ पाणेहिं संसत्तं भत्तं पाणमहवावि अविसुद्धं । उवगरणपत्तमाई जं वा अइरित्त होजाहि ॥२०॥ तं परिठवणविहीए अवहट्ट संजमो भवे एसो। अकुसलमणवइरोहे कुसलाण उदीरणं जं तु ॥ २१ ॥ मणवइसंजम एसो काए पुण जं अवस्सकजमि । गमणागमणं भवई तओवउत्तो कुणइ संमं ॥ २२ ॥ तवज कुम्मस्सव सुसमाहियपाणिपायकायस्स । हवई य कायसंजमो चिट्ठतस्सेव साहुस्स ॥ २३ ॥ अष्टादशप्रकारे अब्रह्मणि-अब्रह्मचर्ये सति तद्विषयो वा प्रतिषिद्धकरणादिना प्रकारेण योऽतिचारः कृत इति, क्रिया पूर्ववत् , तत्राष्टादशविधाब्रह्मप्रतिपादनायाह | सनहणिकारः भोरालियं च दिवं मणवइकाएण करणजोएणं । अणुमोयणकारवणे करणेणऽटारसाबभं ॥१॥ ___ व्याख्या-इह मूलतो द्विधाऽब्रह्म भवति-औदारिकं तिर्यग्मनुष्याणां दिव्यं च भवनवास्यादीनां, चशब्दस्य व्यव-५ हितः सम्बन्धः, मनोवाक्कायाः करणं त्रिधा, योगेन त्रिविधेनैवानुमोदनकारापणकरणेन निरूपितं, पश्चानुपूर्योपन्यासः, बहुविधेषु संयम एष उपेक्षायाः ॥१८॥ पादौ सागारिकेष अप्रमाापि (अप्रमृजत्यपि) संयमो भवति । तायेव प्रमार्जयति असागारिके संयमो भवति ॥ १९ ॥ प्राणिभिः संसक्तं भक्तं पानमथवाऽप्यविशुद्धम् । उपकरणपात्रादि यद्वाऽतिरिक्तं भवेत् ॥ २० ॥ तत् परिष्ठापनविधिनाऽपहृत्यसंयमो भवेदेषः । अकुशलमनोवाचोरोघे कुशलयोरुदीरणं यत्तु ॥ २१॥ मनोवाइसंयमावेतौ काये पुनर्यदवश्यकार्ये । गमनागमनं भवति तदुपयुक्तः करोति सम्यक् ॥ २२ ॥ तदर्ज कूर्मस्खेव सुसमाहितपाणिपादकायस्य । भवति च कायसंयमस्तिष्ठत एवं साधोः ॥ २३ ॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy