________________
आवश्यकहारिभ
प्रतिक्रमणा .क्रियाधिकारः
द्रीया
॥६१२॥
आरंभइ अजीवारंभिया-अजीवे आरंभइ १, पारिग्गहिया किरिया दुविहा-जीवपारिग्गहिया अजीवपारिग्गहिया य, जीवपारिग्गहिया-जीवे परिगिण्हइ, अजीवपारिग्गहिया-अजीवे परिगिण्हइ २, मायावत्तिया किरिया दुविहा-आयभाववंचणा य परभाववंचणा य, आयभाववंचणा अप्पणोच्चयं भावं गृहइ नियडीमंतो उजुयभावं दंसेइ, संजमाइसिढिलो वा करणफडाडोवं दरिसेइ, परभाववंचणया तं तं आयरति जेण परो वंचिजइ कूडलेहकरणाईहिं ३, मिच्छादसणवत्तिया किरिया दुविहा-अणभिग्गहियमिच्छादसणवत्तिया य अभिग्गहियमिच्छादसणवत्तिया य, अणभिग्गहियमिच्छादसणवत्तिया असंणीण संणीणवि जेहिं न किंचि कुतित्थियमयं पडिवण्णं, अभिग्गहियमिच्छादसणवत्तिया किरिया दुविहा-हीणाइ| रित्तदसणे य तवइरित्तदंसणे य, हीणा जहा-अंगुठ्ठपवमेत्तो अप्पा जवमेत्तो सामागतंदुलमेत्तो वालग्गमेत्तो परमाणुमेत्तो हृदये जाज्वल्यमानस्तिष्ठति भ्रूललाटमध्ये वा, इत्येवमादि, अहिगा जहा-पंचधणुसइगो अप्पा सबगओ अकत्ता अचेयणो
आरम्भयति, अजीवारम्भिकी अजीवानारम्भयति, पारिग्रहिकी क्रिया द्विविधा-जीवपारिग्रहिकी अजीवपारिग्रहिकी च, जीवपारिग्रहिकी जीवान् परिगृह्णाति अजीवपारिग्रहिकी अजीवान् परिगृहाति, मायाप्रत्ययिकी क्रिया द्विविधा-आत्मभाववञ्चनता च परभाववञ्चनता च, आत्मभाववञ्चनता आत्मीयं |भावं निगूहति निकृतिमान् ऋजुभावं दर्शयति, संयमादिशिथिलो वा करणस्फटाटोपं दर्शयति, परभाववञ्चनता तत्तदाचरति येन परो वझ्यते कूटलेख-II करणादिभिः, मिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा- अनभिगृहीतमिथ्यादर्शनप्रत्ययिकी च अभिगृहीतमिथ्यादर्शनप्रत्ययिकी च, अनभिगृहीतमिथ्यादशन
॥६१२॥ प्रत्ययिकी असंज्ञिनां संझिनामपि यैन किञ्चित् कुतीर्थिकमतं प्रतिपन्न, अभिगृहीतमिथ्यादर्शनप्रत्ययिकी क्रिया द्विविधा-हीनातिरिक्तदर्शने च तव्यतिरिक्त| दर्शने च, हीना यथा अङ्गुष्ठपर्वमात्र आत्मा यवमात्रः श्यामाकतन्दुलमानो वालाप्रमात्रः परमाणुमात्रः । अधिका यथा पञ्चधनुःश्चतिक आत्मा सर्वगतोऽ. कत्ता अचेतनः