________________
SMSA
इत्येवमादि, एवं हीणाइरित्तदसणं, तवइरित्तदंसणं नास्त्येवाऽऽत्माऽऽत्मीयो वा भावः नास्त्ययं लोकः न परलोकः असत्स्वभावाः सर्वभावा इत्येवमादि, अपञ्चक्खाणकिरिया अविरतानामेव, तेषां न किञ्चिदू विरतिर(तम)स्ति, सा दुविहाजीवअपच्चक्खाणकिरिया अजीवऽपच्चक्खाणकिरिया य, न केसुइ जीवेसु अजीवेसु य वा विरती अस्थित्ति ५, दिहिया किरिया दुविहा, तंजहा-जीवदिठिया य अजीवदिट्ठीया य, जीवदिट्ठीया आसाईणं चक्खुदंसणवत्तियाए गच्छइ, अजीवदिठिया चित्तकम्माईणं ६, पुडिया किरिया दुविहा पण्णत्ता-जीवपुठिया अजीवपुछिया य, जीवपुठिया जा जीवाहियारं पुच्छइ रागेण वा दोसेण वा, अजीवाहिगारं वा, अहवा पुठियत्ति फरिसणकिरिया, तत्थ जीवफरिसणकिरिया इत्थी पुरिसं नपुंसर्ग वा स्पृशति, संघट्टेइत्ति भणियं होइ, अजीवेसु सुहनिमित्तं मियलोमाइ वत्थजायं मोत्तिगादि वा रयणजायं स्पृशति ७, पाडुच्चिया किरिया दुविहा-जीवपाडुच्चिया अजीवपाडुच्चिया य, जीवं पडुच्च जो बंधो सा जीवपाडुच्चिया, जो पुण अजीवं पडुच्च रागदोसुब्भवो सा अजीवपाडुच्चिया ८, सामंतोवणिवाइया समन्तादनुपततीति सामंतोवणिवाइया
एवं हीनातिरिक्तदर्शनं, तव्यतिरिक्तदर्शन,-अप्रत्याख्यानक्रिया-सा द्विविधा जीवाप्रत्याख्यानक्रिया अजीवाप्रत्याख्यानक्रिया च, न केषुचिजीवेषु भजीवेषु च वा विरतिरस्तीति, दृष्टिजा क्रिया द्विविधा, तद्यथा-जीवदृष्टिजा च अजीवदृष्टिजा च, जीवदृष्टिजा अश्वादीनां चक्षुदर्शनप्रत्ययाय गच्छति, अजीवदृष्टिजा। | चित्रकर्मादीना, प्राश्निकी, पृष्टिजा क्रिया द्विविधा प्रज्ञप्ता-जीवप्राक्षिकी अजीवप्राभिकी च, जीवानिकी या जीवाधिकारं पृच्छति रागेण वा द्वेषेण वा, अजीवाधिकारं वा, अथवा स्पृष्टिजेति स्पर्शनक्रिया, तत्र जीवस्पर्शनक्रिया स्त्रियं पुरुष नपुंसके संबट्टयतीति भणितं भवति, अजीवेषु सुखनिमित्तं मृगलोमावि वस्त्रजातं मौक्तिकादि वा रखजातं, प्रातीत्यिकी क्रिया द्विविधा-जीवप्रातीत्यिकी अजीवप्रातीयिकी च, जीवं प्रतीत्य यो बन्धः सा जीवप्रातीयिकी, यः पुनरजीवं प्रतीत्य रागद्वेपोजवासाजीवमातीयिकी, सामन्तोपनिपातिकी-सामन्तोपनिपातिकी
C RORSC)