SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ४प्रतिक्रमणा. क्रियाधिक ॥६१३॥ SCIEOCOCCASSACROSS सो दुविहा-जीवसामंतोवणिवाइया य अजीवसामंतोवणिवाइया य, जीवसामंतोवणिवाइया जहा-एगस्स संडो तं जणो जहा जहा पलोएइ पसंसइ य तहा तहा सो हरिसं गच्छइ, अजीवेवि रहकम्माई, अहवा सामंतोवणिवाइया दुविहा| देससामंतोवणिवाइया य सव्वसामंतोवणिवाइया य, देससामंतोवणिवाइया प्रेक्षकान् प्रति यत्रैकदेशेनाऽऽगमो भवत्यसंयतानां सा देससामंतोवणिवाइया, सवसामंतोवणिवाइया य यत्र सर्वतः समन्तात् प्रेक्षकाणामागमो भवति सा सवसा|मंतोवणिवाइया, अहवा समन्तादनुपतन्ति प्रमत्तसंजयाणं अन्नपाणं प्रति अवंगुरिते संपातिमा सत्ता विणस्संति ८, नेसथिया किरिया दुविहा-जीवनेसत्थिया अजीवनेसत्थिया य, जीवनेसत्थिया रायाइसंदेसाउ जहा उदगस्स जंतादीहिं, | अजीवनेसत्थिया जहा पहाणकंडाईण गोफणधणुहमाइहिं निसिरइ, अहवा नेसत्थिया जीवे जीवं निसिरइ पुत्तं सीसं वा, अजीवे सूत्रव्यपेतं निसिरइ वस्त्रं पात्रं वा, सृज विसर्ग इति १०,साहत्थिया किरिया दुविहा-जीवसाहत्थिया अजीवसाहत्थिया सा द्विविधा-जीवसामन्तोपनिपातिकी चाजीवसामन्तोपनिपातिकी च, जीवसामन्तोपनिपातिकी यथा एकस्य षण्डस्तं जनो यथा यथा प्रलोकते || |प्रशंसति च तथा तथा स हर्ष गच्छति, अजीवानपि स्थकांदीनि, अथवा सामन्तोपनिपातिकी द्विविधा-देशसामन्तोपनिपातिकी च सर्वसामन्तोपनिपातिकी च, देशसामन्तोपनिपातकी-सा देशसामन्तोपनिपातिकी, सर्वसामन्तोपनिपातिकी च-सा सर्वसामन्तोपनिपातिकी, अथवा प्रमत्तसंयतानामनपानं प्रति अनाच्छादिते संपातिमाः सत्वा विनश्यन्ति, नैःशखिकी क्रिया द्विविधा-जीवनैःश त्रिकी अजीवनैःशासिकी च, जीवनैःशखिकी यथा राजादिसंदेशात् यथा यत्रादिभिरुदकस्य, अजीवनःश त्रिकी यथा पाषाणकाण्डादीनि गोफण धनुरादिभिर्निसृज्यन्ते, अथवा नैःशखिकी जीचे जीवं निसृजति पुत्रं शिष्यं वा, अजीवे निस| जति, स्वास्तिकी क्रिया द्विविधा-जीवस्वाहस्तिकी अजीवस्वाहस्तिकी च. ॥६१३॥
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy