________________
य, जीवसाहत्थिया जं जीवेण जीवं मारेइ, अजीवसाहत्थिया जहा-असिमाईहिं, अहवा जीवसाहस्थिया जं जीवं सहस्थेण तालेइ, अजीवसाहत्थिया अजीवं सहत्थेण तालेइ वत्थं पत्तं वा ११, आणमणिया किरिया दुविहा-जीवआणमणिया अजीवआणमणिया य, जीवाणमणी जीवं आज्ञापयति परेण, अजीवं वा आणवावेइ १२, वेयारणिया दुविहाजीववेयारणिया य अजीववेयारणिया य, जीववेयारणिया जीवं विदारेइ, स्फोटयतीत्यर्थः, एवमजीवमपि, अहवा जीवमजीवं वा आभासिएसु विकेमाणो दो भासिउ वा विदारेइ परियच्छावेइत्ति भणिय होइ, अहवाजीवं वियारेइ असंतगुणेहिं एरिसो तारिसो तुमंति,अजीवं वा वेतारणबुद्धीए भणइ-एरिसं एयंति १३, अणाभोगवत्तिया किरिया दुविहा-अणाभोगआदियणा य अणाभोगणिक्खेवणा य, अणाभोगो-अन्नाणं आदियणआ-हणं निक्खिवणं-ठवणं, तं गहणं निक्खिवणं वा | अणाभोगेण अपमज्जियाइ गिण्हइ निक्खिवइत्ति वा, अहवा अणाभोगकिरिया दुविहा-आयाणनिक्खिवणाभोगकिरिया य
जीववाहस्तिकी यजीवेन जीवं मारयति, जीवस्वास्तिकी यथाऽस्यादिभिः, अथवा जीववाहस्तिकी यजीव स्वहस्तेन तादयति, अजीवस्वाहस्तिकी है जीवं स्वहस्तेन ताब्यति वखं पात्रं वा, माज्ञापनी क्रिया द्विविधा-जीवाज्ञापनिकी अजीवाशापनिकी च, जीवाशापनी जीचमाज्ञापयति परेण अजीवं वाऽ5
ज्ञापयति, विक्रीणानो द्विविधा, जीवविदारणिकीच मजीवविदारणिकी च, जीवविदारणिकी जीवं विदारयति, एवमजीवमपि, अथवा जीवमजीवं वामभाषि-1 केषु विक्रीणानो द्वैभाषिको वा बिदारयति, प्रपञ्चं विधत्ते इति भणितं भवति, अथवा जीवं विचारयति असद्भिर्गुणैरीदशस्तादृशस्त्वमिति, अजीवं वा विप्रतार| णबुड्या भणति-ईदृशमेतदिति, अनाभोगप्रत्ययिकी क्रिया द्विविधा-अनाभोगादानजा अनाभोगनिक्षेपजा च, अनाभोगोऽज्ञानं आदानं ग्रहणं निक्षेपणं स्थापनं, | तद् ग्रहणं स्थापनं वाऽनाभोगेनाप्रमार्जितादि गृह्णाति निक्षिपति वा, अथवा अनाभोगक्रिया द्विविधा-आदाननिक्षेपानाभोगक्रिया च