SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॐ05153% B प्रतिक्रमणाध्य०प्रतिक्रमणादिस्व० ॥५५३॥ CASSEUROOSEK णामं ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु निंदाए णिक्खेवो छब्विहो होइ ॥ १२३९॥ व्याख्या-तत्र नामस्थापने गतार्थे, द्रव्यनिन्दा तापसादीनाम् अनुपयुक्तस्य सम्यग्दृष्टोपयुक्तस्य वा निहवस्याशोभनद्रव्यस्य वेति, क्षेत्रनिन्दा यत्र व्याख्यायते क्रियते वा संसक्तस्य वेति, कालनिन्दा यस्मिन्निन्दा व्याख्यायते क्रियते वा दुर्भिक्षादेर्वा कालस्य, भावनिन्दा प्रशस्तेतरभेदी, अप्रशस्ता संयमाद्याचरणविषया, प्रशस्ता पुनरसंयमाद्याचरणवि. षयेति, 'हाँ ! दुछु कयं हा! दुडु कारियं दुहु अणुमयं हत्ति । अंतो २ डज्झइ झुसिरुष दुमो वणदंवेणं ॥१॥' अथवीघत एवोपयुक्तसम्यग्दृष्टेरिति, तयेहाधिकारः, प्रतिक्रमणपर्यायता स्फुटेति गाथार्थः॥१२३९ ॥ गर्हेदानी, तत्र 'गर्ह कुत्साया' मस्य 'गुरोश्च हल' इत्यकार: टापू, गहणं गर्हा-परसाक्षिकी कुत्सैवेति भावार्थः, सा च नामादिभेदतः षोडैवेति, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु गरिहाए निक्खेवो छव्विहो होइ ॥ १२४०॥ ___ व्याख्या-नामस्थापने गतार्थे, द्रव्यगर्दा तापसादीनामेव स्वगुर्वालोचनादिना अनुपयुक्तस्य सम्यग्दृष्टेर्वोपयुक्तस्य वा निवस्येत्यादिभावार्थो वक्तव्यः, यावत्प्रशस्तयेहाधिकारः। इदानी शुद्धिः 'शुध शौचे' अस्य स्त्रियां तिन् , शोधनं शुद्धिः, विमलीकरणमित्यर्थः, सा च नामादिभेदतः पोलैव, तथा चाहनाम ठवणा दविए खित्ते काले तहेव भावे य । एसो खलु सुद्धीए निक्खेवो छविहो होइ ॥ १२४१॥ १ हा दुष्टु कृतं हा दुष्टु कारितं दुष्टनुमतं हेति । अन्तरन्तर्दह्यते शुषिर इव द्रुमो वनदवेन ॥१॥ C ॥५५३॥ रणमित्यर्थः, म वक्तव्यः, यावत्प्रशस्तयेहाधिदीनामेव स्वगुर्वालोचनादिना खेको छब्विहो होइ ॥ १२४० %20%
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy