SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ केसीकुमारोऽमच्चेहिं भणिओ-एस परीसहपराजिओ रजं माइ, सो भणइ - देमि, ते भति-ण एस रायधम्मोत्ति वुग्गाहेइ, चिरेण पडिस्सुर्य, किं कज्जउ ?, विसं तस्स दिज्जउ, एगाए पसुपालीए घरे पयुत्तं - दधिणा सह देहित्ति, सा पदिण्णा, देवयाए अवहियं, भणिओ य-महरिसि ! तुज्झ विसं दिण्णं, परिहराहि दहिं, सो परिहरिओ, रोगो वाँधिउमारद्धो, पुणो पगहिओ, पुणो पत्तं विसं, पुणो देवयाए अवहरियं, तइयं वारं देवयाए वुच्चइ - पुणोवि दिण्णं, तंपि अवहियं, सा तस्स पच्छओ पहिंडिया, अण्णया पमत्ताए देवयाए दिन्नं, कालगओ, तस्स य सेज्जातरो कुंभगारो, तंमि कालगए देवयाए पंसुवरिसं पाडियं, सो अवहिओ अणवराहित्तिकाउं सिणवल्लीए कुंभकारुक्खेवो णाम पट्टणं तस्स णामेण जायं जत्थ सो अवहरिडं ठविओ, वीतभयं च सबं पंसुणा पेल्लियं, अज्जवि पुंसुओ अच्छंति, एस कारणिगोत्तिकडु न होइ सबेसिमालंवर्णति । आह च सीयललुक्खाऽणुचियं वएसु विगईगएण जाविंतं । हद्वावि भांति सढा किमासि उदायणो न मुणी ॥ ११८६ ॥ १ केशिकुमारोऽमात्यैर्भणितः - एष परीषहपराजितः राज्यं मार्गयति, स भणति - ददामि ते भणन्ति नैष राजधर्म इति व्युद्धाहयति, चिरेण प्रतिश्रुतं, किं क्रियतां ?, विषं तस्मै ददातु, एकस्याः पशुपाल्या गृहे प्रयुक्तं दक्षा सह देहीति सा प्रदत्तवती, देवतयाऽपहृतं भणितश्च महर्षे ! तुभ्यं विषं दत्तं, परिहर दधि, स परिहृतवान् रोगो वर्धितुमारब्धः, पुनः प्रगृहीतं, पुनः प्रयुक्तं विषं, पुनर्देवतयाऽपहृतं तृतीयवारं देवतयोच्यते, पुनरपि दत्तं, तदपि अपहृतं सा तस्य पृष्ठतः प्रहिण्डिता, अन्यदा प्रमत्तायां देवतायां दत्तं कालगतः, तस्य च शय्यातरः कुम्भकारः तस्मिन् कालगते देवतया पांशुवर्षा पतिता, सोऽपहृतोऽनपराधीतिकृत्वा सेनापल्यां कुम्भकारोत्क्षेपो नाम पत्तनं तस्य नाम्ना जातं यत्र सोऽपहृत्य स्थापितः, वीतभयं च सर्व पांसुना प्रेरितं, अद्यापि पांशवस्तिष्ठन्ति एष कारणिक इतिकृत्वा न भवति सर्वेषामालम्बनमिति * सो पडिदिण्णा + वद्धिउ.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy