________________
३ वन्दनाध्ययने आर्यिकालाभादिद्वाराणि
आवश्यक- __ व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्षे भिक्षाचर्यायाम् अपच्चलः-असमर्थः भिक्षाचर्याऽपच्चहारिभ- लस्तं 'स्थविरं' वृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, द्रीया
शठा-मायाविनः आर्यिकालाभं 'गवेसंति'त्ति अन्विषन्त इति गाथार्थः ॥११८४ ॥ गतमार्यिकालाभद्वारं, विगति॥५३७॥
द्वारमधुना, तत्रेयं गाथाभत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना उदायणरिसिं ववइसंति ॥११८५॥
व्याख्या-भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि भुक्त्वा' उपभुज्य 'लावलविय'न्ति लौल्योपेतम् 'अविशुद्धं ४ विगतिसम्पर्कदोषात् , तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगइगयं जो
उ भुंजए साहू । विगई विगइसहावा विगई विगई बलाणेइ॥१॥"त्ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥११८५॥ अत्र कथानकंवीतभए णयरे उदायणो राया जाव पवइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, सो किर भट्टारओवइयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिजो केसी राया, तेणं चेव रजे ठाविओ,
॥५३७॥
विगतिविकृतिभीतो विकृतिगतं यस्तु भुले साधुः । विकृतिर्विकृतिस्वभावा विकृतिर्विगति बलानयति॥॥वीतभये नगरे उदायनो राजा यावत्प्रव्रजितः, तस्य भिक्षाहारस्य व्याधिर्जातः, स वैद्यैर्भणितः-दना भुल, स किल भट्टारको बजिकासु स्थितः, अन्यदा वीतभयं गतः, तत्र तस्य भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः.