SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ३ वन्दनाध्ययने आर्यिकालाभादिद्वाराणि आवश्यक- __ व्याख्या-गतः शिष्यगणोऽस्येति समासस्तम् 'ओमे' दुर्भिक्षे भिक्षाचर्यायाम् अपच्चलः-असमर्थः भिक्षाचर्याऽपच्चहारिभ- लस्तं 'स्थविरं' वृद्धम् एवंगुणयुक्तं 'न गणयन्ति' नालोचयन्ति 'सहावि' समर्थाः, अपिशब्दात्सहायादिगुणयुक्ता अपि, द्रीया शठा-मायाविनः आर्यिकालाभं 'गवेसंति'त्ति अन्विषन्त इति गाथार्थः ॥११८४ ॥ गतमार्यिकालाभद्वारं, विगति॥५३७॥ द्वारमधुना, तत्रेयं गाथाभत्तं वा पाणं वा भुत्तूणं लावलवियमविसुद्धं । तो अवजपडिच्छन्ना उदायणरिसिं ववइसंति ॥११८५॥ व्याख्या-भक्तं वा' ओदनादि 'पानं वा' द्राक्षापानादि भुक्त्वा' उपभुज्य 'लावलविय'न्ति लौल्योपेतम् 'अविशुद्धं ४ विगतिसम्पर्कदोषात् , तथा च-निष्कारणे प्रतिषिद्ध एव विगतिपरिभोगः, उक्तं च-"विगईविगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बलाणेइ॥१॥"त्ति, ततः केनचित्साधुना चोदिताः सन्तः 'अवधप्रतिच्छन्नाः' पापप्रच्छादिताः 'उदायणरिसिं' उदायनऋषि व्यपदिशन्त्यालम्बनत्वेनेति गाथार्थः ॥११८५॥ अत्र कथानकंवीतभए णयरे उदायणो राया जाव पवइओ, तस्स भिक्खाहारस्स वाही जाओ, सो विजेहिं भणिओ-दधिणा भुंजह, सो किर भट्टारओवइयाएसु अच्छिओ, अण्णया वीयभयं गओ, तत्थ तस्स भगिणिजो केसी राया, तेणं चेव रजे ठाविओ, ॥५३७॥ विगतिविकृतिभीतो विकृतिगतं यस्तु भुले साधुः । विकृतिर्विकृतिस्वभावा विकृतिर्विगति बलानयति॥॥वीतभये नगरे उदायनो राजा यावत्प्रव्रजितः, तस्य भिक्षाहारस्य व्याधिर्जातः, स वैद्यैर्भणितः-दना भुल, स किल भट्टारको बजिकासु स्थितः, अन्यदा वीतभयं गतः, तत्र तस्य भागिनेयः केशी राजा, तेनैव राज्ये स्थापितः.
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy