SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ W आवश्यकहारिभद्रीया ३वन्दनाध्ययने संसर्गजा दोषगुणाः ॥५२०॥ पिबइ, तीए भण्णइ-जइ तुमंण पिबसि तो ण णेहो, सो (सा)भणइ-रत्ती होज्जा, इयरहा विसरिसो संजोगुत्ति, एवं सो बहुसो भणंतीए पाइत्तो, सो पढमं पच्छण्णं पिबइ, पच्छा पायडंपि पिबिउमाढत्तो, पच्छा अइपसंगण मज्जमंसासी जाओ, पक्कणेहिं सह लोट्टेउमाढत्तो, तेहिं चेव सह पिबइ खाइ संवसइ य, पच्छा सो पितुणा सयणेण य सबबज्झो अप्पवेसो कओ, अण्णया सो पडिभग्गो, बितिओ से भाया सिणेहेण तं कुडिं पविसिऊण पुच्छइ देइ य से किंचि, सो पितुणा उवलंभिऊण णिच्छूढो, तइओ बाहिरपाडए ठिओ पुच्छइ विसज्जेइ से किंचि, सोवि णिच्छूढो, चउत्थो परंपरएण दवावेइ, सोवि णिच्छूढो, पंचमो गंधपि ण इच्छइ, तेण मरुगेण करणं चडिऊण सबस्स घरस्स सो सामीकओ, इयरे चत्तारिवि बाहिरा कया लोगगरहिया जाया । एस दिहंतो, उवणओ से इमो-जारिसा पक्कणा तारिसा पासस्थाई जारिसो धिज्जाइओ तारिसो आयरिओ जारिसा पुत्ता तारिसा साहू जहा ते णिच्छुढा एवं णिच्छुब्भंति कुसीलसंसग्गिं करिता गरहिया य 2010 पिबति, तया भण्यते-यदि त्वं न पिबसि न नेहः, स(सा) भणति-रात्रौ (रतिः) भवेत् , इतरथा विसदृशः संयोग इति, एवंस बहुशोभणन्त्या तयार पायितः, स प्रथमं प्रच्छन्नं पिबति, पश्चात्प्रकटमपि पातुमारब्धः, पश्चात् अतिप्रसङ्गेन मद्यमांसाशी जातः, श्वपाकैः सह भ्रमितुमारब्धः, तैः सहैव खादति | पिबति संवसति च, पश्चात् स पित्रा स्वजनेन च सर्वबाह्यः अप्रवेशः कृतः, अन्यदा स प्रतिभग्नः, द्वितीयस्तस्य भ्राता मेहेन तां कुटीं प्रविश्य पृच्छति ददाति च तस्मै| किञ्चित् , स उपालभ्य पित्रा निष्काशितः, तृतीयो बाझपाटके स्थितः पृच्छति विसृजति च तस्मै किञ्चित्, सोऽपि निष्काशितः, चतुर्थः परम्परकेण दापयति, सोऽपि निष्काशितः, पञ्चमो गन्धमपि नेच्छति, तेन मरुकेण न्यायालये गत्वा सर्वस्य गृहस्य स स्वामीकृतः, इतरे चत्वारोऽपि बाझाः कृता लोकगर्हिता जाताः एष दृष्टान्तः, उपनयोऽस्याय-यादशाश्चाण्डालास्तादृशाः पार्श्वस्थादयो याहम् धिग्जातीयस्ताहगाचार्यः यादृशः पुत्रास्तादृशः साधवः यथा ते निष्काशिता एवं निष्काश्यन्ते कुशीलसंसर्ग कुर्वन्तः गंहिताश्च
SR No.600222
Book TitleAavashyaksutram Part 03
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy