________________
दिधर्मः 'स्त्री'ति स्त्रीविषयः, केषाञ्चिन्मातुलदुहिता गम्या केषाञ्चिदगम्येत्यादि, तथा 'कुलिङ्गो वा' कुतीर्थिकधर्मो वा द्रव्यधर्म इति गाथार्थः ॥१०६३ ॥ दुह होइ भावधम्मो सुअचरणे आ सुअंमि सज्झाओ। चरणमि समणधम्मो खंतीमाई भवे दसहा ॥१०६४॥ ___ व्याख्या-द्वेधा भवति भावधर्मः, 'सुअचरणे यत्ति श्रुतविषयश्चरणविषयश्च, एतदुक्तं भवति-श्रुतधर्मश्चारित्रधर्मश्च, 'सुअंमि सज्झाओ'त्ति श्रुत इति द्वारपरामर्शः, स्वाध्यायो-वाचनादिः श्रुतधर्म इत्यर्थः, 'चरणमि समणधम्मो खंतीमाई भवे दसहत्ति तत्र चरण इति परामर्शः, श्रमणधर्मो दशविधः क्षान्त्यादिश्चरणधर्म इति गाथार्थः॥१०६४ ॥ उक्को धर्मः, साम्प्रतं तीर्थनिरूपणायाहनाम ठवणातित्थं व्वत्तित्थं च भावतित्थं च । एककपि अ इत्तोऽणेगविहं होइ णायव्वं ॥१०६५॥ व्याख्या-निगदसिद्धा ॥ नवरं द्रव्यतीर्थ व्याचिख्यासुरिदमाहदाहोवसमं तण्हाइछेअणं मलपवाहणं चेव । तिहि अत्थेहि निउत्तं तम्हा तं व्वओ तित्थं ॥ १०६६ ॥ व्याख्या-इह द्रव्यतीर्थ मागधवरदामादि परिगृह्यते, बाह्यदाहादेरेव तत उपशमसद्भावात् , तथा चाह-दाहोपशममिति तत्र दाहो-बाह्यसन्तापस्तस्योपशमो यस्मिन् तद्दाहोपशमनं, 'तण्हाइछेअण'ति तृषः-पिपासायाश्छेदनं, जलसङ्घातेन तदपनयनात्, 'मलप्रवाहणं चैवे'त्यत्र मलः बाह्य एवाङ्गसमुत्थोऽभिगृह्यते तत्प्रवाहणं, जलेनैव तत्प्रवाहणात् , ततः प्रक्षालनादिति भावः, एवं त्रिभिरथैः करणभूतैत्रिषु वाऽर्थेषु 'नियुक्तं' निश्चयेन युक्तं नियुक्तं प्रथमव्युत्पत्तिपक्षे प्ररूपितं