________________
२चतुविशतिस्तवाध्यतीर्थ
निक्षेप
आवश्यक-द्वितीये तु नियोजितं, यस्मादेवं बाह्यदाहादिविषयमेव तस्मात्तन्मागधादि द्रव्यतस्तीर्थ, मोक्षासाधकत्वादिति गाथार्थः हारिभ- ॥ १०६६ ॥ भावतीर्थमधिकृत्याहद्रीया
कोहंमि उ निग्गहिए दाहस्स पसमणं हवइ तत्थं । लोहंमि उ निग्गहिए तण्हाए छेअणं होइ ॥ १०६७॥ ॥४९८॥ व्याख्या-इह भावतीर्थ क्रोधादिनिग्रहसमर्थ प्रवचनमेव गृह्यते, तथा चाह-क्रोध एव निगृहीते 'दाहस्य द्वेषानल
जातस्यान्तः प्रशमनं भवति, तथ्यं निरुपचरितं, नान्यथा, लोभ एव निगृहीते सति, किं ?-'तण्हाए छेअणं होइ'त्ति तृपःअभिष्वङ्गलक्षणायाः किं ?-'छेदनं भवति' व्यपगमो भवतीति गाथार्थः ॥ १०६७ ॥ अविहं कम्मरयं बहुएहि भवेहिं संचि जम्हा । तवसंजमेण धुव्वइ तम्हा तं भावओ तित्थं ॥१०६८ ॥
व्याख्या-'अष्टविधम्' अष्टप्रकारं, किं ?-'कर्मरजः' कमैव जीवानुरञ्जनाद्रजः कर्मरज इति, बहुभिर्भवैः सश्चितं यस्मात्तपःसंयमेन 'धाव्यते' शोध्यते, तस्मात्तत्-प्रवचनं भावतः तीर्थ, मोक्षसाधनत्वादिति गाथार्थः॥ १०६८॥ दसणनाणचरित्तेसु निउत्तं जिणवरेहि सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ॥१०६९॥ ___ व्याख्या-दर्शनज्ञानचारित्रेषु नियुक्तं' नियोजितं 'जिनवरैः' तीर्थकृद्भिः 'सर्वैः' ऋषभादिभिरिति, यस्माच्चेस्थम्भू-| तेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनं भावतः तीर्थ, मोक्षसाधकत्वादिति गाथार्थः॥ १०६९ ॥ उक्तं तीर्थम्, अधुना कर उच्यते, तत्रेयं गाथा
॥४९८॥