________________
णामकरो १ ठेवणकरो २ दव्यकरो ३ खित्त ४ काल ५ भावकरो ६ । एसो खलु करगस्स उणिक्खेवो छव्विहो होइ ॥ १०७० ॥
व्याख्या - निगदसिद्धा ॥ नवरं द्रव्यकरमभिधित्सुराह
गोमहिट्टिसूणं छगलीणंपि अ करा मुणेयव्वा । तत्तो अ र्तेंणपलाले सकेंगीरपलले य ॥ १०७१ ॥ सिंउबरेजंघाए बलिर्वद्दकए धेरै अ चम्मे में । चुल्लंगकरे अ भणिए अट्ठारसमाकरुपत्ती ॥ १०७२ ॥
व्याख्या — गोकरस्तथाभूतमेव तद्वारेण वा रूपकाणामित्येवं सर्वत्र भावना कार्येति, नवरं शीताकरो - भोगः क्षेत्रपरिमाणोद्भव इति चान्ये, उत्पत्तिकरस्तु स्वकल्पनाशिल्पनिर्मितः शतरूपकादिः, शेषं प्रकटार्थमिति गाथाद्वयार्थः ॥ १०७१ - १०७२ ॥ उक्तो द्रव्यकर इति, क्षेत्रकराद्यभिधित्सुराह -
वित्तंमि जंमि खिसे काले जो जंमि होइ कालंमि । दुविहो अ होइ भावे पसत्थु तह अप्पसत्थो अ ॥ १०७३॥
व्याख्या - क्षेत्र इति द्वारपरामर्शः, एतदुक्तं भवति - क्षेत्रकरो यो यस्मिन् क्षेत्रे शुल्कादि । काल इति द्वारपरामर्श एव, कालकरो यो यस्मिन् भवति काले कुटिकादानादिः, द्विविधश्च भवति भावे, द्वैविध्यमेव दर्शयति- प्रशस्तस्तथाऽप्रशस्त| श्चेति गाथार्थः ॥ १०७३ ॥ तत्राप्रशस्तपरित्यागेन प्रशस्त सद्भावादप्रशस्तमेवादावभिधित्सुराह—
कलहकरो डमरकरो असमाहिकरो अनिव्युहकरो अ । एसो उ अप्पसत्थो एवमाई मुणेयव्वो । १०७४ ॥