________________
आवश्यकहारिभद्रीया
॥५११॥
वन्दनं-निरूपितमेव, 'चिञ् चयने अस्य 'स्त्रियां क्तिन' (पा. ३-३-९४ ) कुशलकर्मणश्च चयनं चितिः, वन्दना कारणे कार्योपचाराद्रजोहरणाद्युपधिसंहतिरित्यर्थः, चीयते असाविति वा चितिः, भावार्थः पूर्ववत् , 'डुकृञ् ध्ययने करणे' अस्यापि तिन्प्रत्ययान्तस्य करणं कृतिः अवनामादिकरणमित्यर्थः, क्रियतेऽसाविति वा कृतिः-मोक्षा
वन्दनपयावनामादिचेष्टैव, वन्दनं च चितिश्च कृतिश्च वन्दनचितिकृतयः ता एव तासां वा कर्म वन्दनचितिकृतिकर्म,
योया: कर्मशब्दः प्रत्येकमभिसंबध्यते अनेकार्थश्चाय, क्वचित्कारकवाचकः 'कर्तुरीप्सिततमं कर्मे ( पा० १-४-४९) ति वचनात् , क्वचित् ज्ञानावरणीयादिवाचकः, 'कृत्स्नकर्मक्षयान्मोक्ष' (तत्त्वा० अ० १० सू० ३) इति वचनात्, क्वचित् क्रियावाचकः, 'गन्धर्वा रञ्जिताः सर्वे, सङ्ग्रामे भीमकर्मणे ति वचनात् , इह क्रियावचनः परिगृह्यते, ततश्च वन्दनकर्म चितिकर्म कृतिकर्म इति, इह च पुनः क्रियाऽभिधानं विशिष्टावनामादिक्रियाप्रतिपादनार्थमदुष्टमेवेति, 'पूज पूजायाम्' अस्य 'गुरोश्च हल'(पा०३-३-१०३) इत्यप्रत्ययान्तस्य पूजनं पूजा-प्रशस्तमनोवाकायचेष्टेत्यर्थः, पूजायाः कर्म पूजाकर्म पूजाक्रियेत्यर्थः, पूजैव वा कर्म पूजाकर्म, चशब्दःपूजाक्रियाया वन्दनादिक्रियासाम्यप्रदर्शनार्थः,'णीज् प्रापणे' इत्यस्य एरचि(पा०३-३-५६) ति अच्प्रत्यये गुणे अयादेशे सति विपूर्वस्य विनयनं विनयः, कर्मापनयनमित्यर्थः, विनीयते | वाऽनेनाष्टप्रकारं कर्मेति विनयस्तस्य कर्मविनयकर्म, चः पूर्ववदेव, अयं गाथार्द्धसंक्षेपार्थः ॥ आह
४ ॥११॥ कायचं कस्स व केण वावि काहे व कइखुत्तो?॥११०२॥ कइओणयं कइसिरं कइहिं च आवस्सएहि परिसुद्धं ।
___ कइदोसविप्पमुकं किइकम्मं कीस कीरइ वा ॥११०३॥
नयस्तस्य कर्मविनयकर्म, वात विपूर्वस्य विनयनं विनयः, कणीच मापणे' इत्यस्य एरचि