________________
अस्य गाथाद्वयस्य व्याख्या-'जं सीयाणं जत्थ वा असिवोमे मताणि बहूणि छड्डियाणि, आघातणति जत्थ वा महासंगामे मया बहू, एएसु ठाणेसु अविसोहिएसु कालओ बारस वरिसे, खेत्तओ हत्थसयं परिहरंति, सज्झायं न करंतीत्यर्थः । अह एए ठाणा दवग्गिमाइणा दड्डा उदगवाहो वा तेणंतेण बूढो गामनगरेण वा आवासंतेण अप्पणो घरहाणा सोहिया, सेसंपि जं गिहीहिं न सोहियं, पच्छा तत्थ साहू ठिया अप्पणो वसही समंतेण मग्गिन्ता जं दिलु तं विगिंचित्ता अदिढे वा तिण्णि दिणा उग्घाडणकाउस्सग्गं करेत्ता असढभावा सज्झायं करेंति । 'सारीरगाम' पच्छद्धं, इमा विभासा सरीरेत्ति मयस्स सरीरयं जाव डहरग्गामे ण निष्फिडियं ताव सज्झायं ण करेंति, अह नगरे महंते वा गामे तत्थ वाड|गसाहीउ जाव न निप्फेडियं ताव सज्झायं परिहरंति, मा लोगो निढुक्खत्ति भणेज्जा ॥ तथा चाह भाष्यकारःडहरगगाममए वा न करेंति जाव ण नीणियं होइ। पुरगामे व महंते वाडगसाही परिहरंती ॥२२३॥ (भा०)॥
यत् श्मशानं यत्र वाऽशिवावमयोमतकानि बहू नि त्यक्तानि, आघातनमिति यत्र वा महासङ्ग्रामे मृतानि बहूनि, एतेषु स्थानेष्वविशोधितेषु कालतो | द्वादश वर्षाणि क्षेत्रतो हस्तशतं परिहरन्ति-स्वाध्यायं न कुर्वन्तीत्यर्थः । अथैतानि स्थानानि दवाझ्यादिना दग्धानि उदकवाहो वा तेनाध्वना व्यूढः ग्रामनगरेण वाऽऽवसताऽऽत्मनो गृहस्थानानि शोधितानि शेषमपि यद्गृहस्थैर्न शोधितं पश्चात् तत्र साधवः स्थिताः, आत्मनो वसतिः समन्तात् मार्गयन्तो यदृष्ट तत् त्यक्त्वाऽदृष्टे वा तीन दिवसान् उद्घाटनकायोत्सर्ग कृत्वाऽशठभावाः स्वाध्यायं कुर्वन्ति । शारीरग्राम पश्चाध, इयं विभाषा-शरीरमिति मृतस्य शरीरं यावल्लघुग्रामे न निष्काशितं तावत् स्वाध्यायं न कुर्वन्ति, अथ नगरे महति वा ग्रामे तत्र वाटकात् शाखाया वा यावन्न निष्काशितं तावत् स्वाध्यायं परिहरन्ति, मा लोको निर्दुःखा इति भणेत् ।