________________
आवश्यक हारिभद्रीया
४ प्रतिक्रमणाध्य अस्वाध्यायिकनि.शा रीरास्वा०
॥७४४॥
उक्तार्थेय, चोदक आह–साहुवसहिसमीवेण मयसरीरस्स निजमाणस्स जइ पुष्फवत्यादि पडइ असज्झाइयं, आचार्य आह
निजंतं मुत्तूणं परवयणे पुप्फमाइपडिसेहो । जम्हा चउप्पगारं सारीरमओ न वजंति ॥ १३६० ॥ ___ व्याख्या-मयसरीरं उभओ वसहीए हत्थसतम्भंतरं जाव निजइ ताव तं असज्झाइयं, सेसा परवयणभणिया पुप्फाई पडिसेहियवा-असज्झाइयं न भवति, जम्हा सारीरमसज्झाइयं चउबिह-सोणियं मंसं चम्म अद्वियं च तओ तेसु सज्झाओ न वजणिजो इति गाथार्थः॥ १३६०॥ । एसो उ असज्झाओ तव्वजिउऽझाउ तत्थिमा मेरा । कालपडिलेहणाए गंडगमरुएहिं दिलुतो ॥१३६१॥ __व्याख्या-एसो संजमघाताइओ पंचविहो असज्झाओ भणिओ, तेहिं चेव पंचहिं वजिओ सज्झाओ भवति, 'तत्थति तमि सज्झायकाले 'इमा' वक्ष्यमाणा 'मेर'त्ति सामाचारी-पडिक्कमित्तु जाव वेला न भवति ताव कालपडिलेहणाए कयाए
॥७४४॥
साधुवसतेः समीपे मृतकशरीरस्य नीयमानस्य यदि पुष्पवस्त्रादि पतेत् अस्वाध्यायिक, मृतकशरीरं वसतेरुभयतः हस्तशताभ्यन्तरं यावनीयते ताव| सदस्वाध्यायिक, शेषाः परवचनभणिताः पुष्पादयः प्रतिषेद्धव्या:-अस्वाध्यायिकं न भवंति, यस्मात् शरीरमस्वाध्यायिकं चतुर्विध-शोणितं मांसं चर्म अस्थि
च, ततस्तेषु स्वाध्यायो न वर्जनीयः ॥ एतत् संयमघातादिकं पञ्चविधमस्वाध्यायिकं भणितं, तैरेव पञ्चभिर्वर्जितः स्वाध्यायो भवति, तत्रेति तसिन् स्वाध्याय| काले इयं-वक्ष्यमाणा मेरेति-समाचारी-प्रतिक्रम्य यावद्वेला न भवति तावत् कालप्रतिलेखनायां कृतार्या