________________
ASBANSARKARIS
महणकाले पत्ते गंडगदिष्टतो भविस्सइ, गहिए सुद्धे काले पठ्ठवणवेलाए मरुयगदिहतो भविस्सतित्ति गाथार्थः ॥ १३६१ ॥ स्याहुद्धिः-किमर्थं कालग्रहणम् ?, अत्रोच्यते| पंचविहअसज्झायस्स जाणणहाय पेहए कालं । चरिमा चउभागवसेसियाह भूमिं तओ पेहे ॥१३६२॥
व्याख्या-पंचविधः संयमघातादिकोऽस्वाध्यायः तत्परिज्ञानार्थ प्रेक्षते (कालं) कालवेलां, निरूपयतीत्यर्थः। कालो निरूपणीयः, कालनिरूपणमन्तरेण न ज्ञायते पञ्चविधसंयमघातादिकं । जइ अग्घेत्तुं करेंति ता चउलहगा, तम्हा कालपडि लेहणाए इमा सामाचारी-दिवसचरिमपोरिसीए चउभागावसेसाए कालग्गहणभूमिओ ततो पडिलेहियबा, अहवा तओ उच्चारपासवणकालभूमीयत्ति गाथार्थः ॥ १३५२॥ अहियासियाई अंतो आसन्ने चेव मन्झि दूरे य । तिन्नेव अणहियासी अंतो छ छच्च बाहिरओ ॥ १३६३ ॥
व्याख्या-'अंतो'त्ति निवेसणस्स तिन्नि-उच्चारअहियासियर्थंडिले आसण्णे मज्झे दूरे य पडिलेहेइ, अणहियासियाथंडिलेवि अंतो एवं चेव तिणि पडिलेहेति, एवं अंतो थंडिल्ला छ, बाहिं पि निवेसणस्स एवं चेव छ भवंति, एत्थ अहिया-4 |सिया दूरयरे अणहियासिया आसन्नयरे कायबा ॥ १३६३ ॥
ग्रहणकाले प्राप्ते गण्डकदृष्टान्तो भविष्यति, गृहीते शुद्धे च काले प्रस्थापनवेलायां मरुकदृष्टान्तो भविष्यतीति । यद्यगृहीत्वा कुर्वन्ति तर्हि चतुर्ल|घुकं, तस्मात् कालप्रतिलेखनायामियं सामाचारी-दिवसचरमपौरुष्यां चतुर्भागावशेषायां कालग्रहणभूमयस्तिस्त्रः प्रतिलेखितव्याः, अथवा तिस्रः-उच्चारप्रश्रवणकालभूमयः । अन्तरिति-निवेशनस्य त्रीणि उच्चारस्याध्यासितस्थण्डिलानि आसन्ने मध्ये दूरे च प्रतिलेखयति, अनध्यासितस्थण्डिलान्यपि अन्तरेवमेव त्रीणि प्रतिलेखयन्ति, एवमन्तःस्थण्डिलानि पद, बहिरपि निवेशनादेवमेव षटू भवन्ति, अनाध्यासितानि दूतरे अनध्यासितानि भासनतरे कर्तव्यानि।