________________
आवश्यकहारिभद्रीया
॥७४५॥
एमेव य पासवणे बारस चउवीसतिं तु पेहेत्ता । कालस्स य तिन्नि भवे अह सूरो अस्थमुवयाई ॥१३६४ ॥ ४ प्रतिक्र
व्याख्या–पासवणे एएणेव कमेणं बारस एवं चउवीसं अतुरियमसंभंतं उवउत्तो पडिलेहेत्ता पच्छा तिन्नि काल- मणाध्य. गहणथंडिले पडिलेहेति । जहण्णेणं हत्थंतरिए, 'अह'त्ति अनंतरं थंडिलपडिलेहाजोगाणंतरमेव सूरो अस्थमेति, ततो।।
अस्वाध्या
10 यकनियुआवस्सगं करेइ ॥ १३६४ ॥ तस्सिमो विही
तो काल। अह पण निव्वाघाओ आवासं तो करंति सब्वेऽवि । सडाइकहणवाघाययाइ पच्छा गुरू ठति ॥ १३६५॥ विधिः
व्याख्या-अथेत्यानन्तर्ये सूरत्थमणाणंतरमेव आवस्सयं करेंति, पुनर्विशेषणे, दुविहमावस्सगकरणं विसेसेइ-निधा-18 घायं वाघाइमं च, जदि निवाघायं ततो सबे गुरुसहिया आवस्सयं करेंति, अह गुरू सड्ढेसु धम्मं कहेंति तो आवस्सगस्स साहहिं सह करणिजस्स वाघाओ भवति, जंमि वा काले तं करणिज्जं तं हासेंतस्स वाघाओ भन्नइ, तओ गुरू निसिज्जहरो य पच्छा चरित्तातियारजाणणहा काउस्सग्गं ठाहिति ॥ १३६५ ॥
प्रश्रवणेऽनेनैव क्रमेण द्वादश, एवं चतुर्विंशतिमत्वरितम संभ्रममुपयुक्तः प्रतिलिख्य पश्चात् त्रीणि कालग्रहणस्थण्डिलानि प्रतिलेखयन्ति, जघन्येन | हस्तान्तरिते. अथेत्यनन्तरं स्थण्डिलप्रतिलेखनायोगानन्तरमेव सूर्योऽस्तमे ति, तत आवश्यकं कुर्वन्ति । तस्यायं विधिः-सूर्यास्तमयनानन्तरमेवावश्यक कर्वन्ति, IA द्विविधमावश्यककरणं विशेषयति-निर्याघातं व्याघातवच, यदि निर्व्याघातं ततः सर्वे गुरुसहिताः आवश्यकं कुर्वन्ति, अथ गुरुः श्राद्धानां धर्म कथयति तदाऽऽवश्यकस्य साधुभिः सह करणीयस्य व्याघातो भवति, यस्मिन् वा काले तत् कर्त्तव्यं तं हासयतो व्याघातो भंण्यते, ततो गुरुर्निषद्याधरश्च पश्चात् चारि| बातिचारज्ञानाथ कायोत्सर्ग स्थास्यतः ।
॥७॥५॥