________________
आवश्यकहारिभद्रीया
सायिकनि.शा
॥७४३॥
CAUSAASAASAA
तो उग्घाडकाउस्सग्गं काउं सज्झायं करेंति । सेसट्ठिएसु जीवमुक्कदिणाऽऽरब्भ उ हत्थसतम्भंतरठिएसु बारसवरिसे ४ प्रतिक | असज्झाइयं, गाथापूर्वार्द्ध, पश्चार्द्धस्य तु भाष्यकार एव व्याख्यां कुर्वन्नाह,
मणाध्य. सीयाणे जं दि8 तं तं मुत्तूणऽनाहनिहयाणि । आडंबरे य रुद्दे माइसु हिट्ठट्ठिया बारे ॥२२२ ॥ (भा०)॥
अस्वाध्या___ व्याख्या-'सीयाणे'त्ति सुसाणे जाणिऽठियाणि दड्ढाणि उदगवाहेण वूढाणि न ताणि अठियाणि असज्झाइयं करेंति,
रीरास्वा० जाणि पुण तत्थ अण्णत्थ वा अणाहकडेवराणि परिहवियाणि सणाहाणि वा इंधणादिअभावे 'निहय'त्ति निक्खित्ताणि || ते असज्झाइयं करेंति । पाणत्ति मायंगा, तेसिं आडंबरो जक्खो हिरिमेक्कोऽवि भण्णइ, तस्स हेठा सज्जोमयट्ठीणि ठविजंति, एवं रुद्दघरे मादिघरे य, ते कालओ बारस वरिसा, खेत्तओ हत्थसयं परिहरणिज्जा इति गाथार्थः॥ २२२॥ | आवासियं च बूढं सेसे दिलैंमि मग्गण विवेगो। सारीरगाम वाडग साहीइ न नीणियं जाव ॥ १३५८ ॥
- एताए पुबद्धस्स इमा विभासाअसिवोमाघयणेसुबारस अविसोहियंमिन करंति।झामिय बूढे कीरइ आवासिय सोहिए चेव ॥१३५९॥ स्तदोद्घाटकायोत्सर्ग कृत्वा स्वाध्यायं कुर्वन्ति । शेषास्थिषु जीवमोचनदिनादारभ्य तु हस्तशताभ्यन्तरस्थितेषु द्वादश वर्षाण्यस्वाध्यायिक, सीयाण.
॥७४३॥ | मिति श्मशाने यान्यस्थीनि दग्धानि उदकवाहेन व्यूढानि न तान्यस्थीनि अस्वाध्यायिकं कुर्वन्ति, यानि पुनस्तन्नान्यत्र वाऽनाथकलेवराणि परिष्ठापितानि सनाथानि | वा इन्धनाद्यभावे निक्षिप्तानि तान्यस्वाध्यायिकं कुर्वन्ति । पाणा इति मातङ्गास्तेषामाडम्बरो यक्षो ह्रीमकोऽपि भण्यते, तस्याधस्तात् सद्यो मृतास्थीनि से स्थाप्यन्ते, एवं रुद्रगृहे मातृगृहे च, तानि कालतो द्वादश वर्षाणि, क्षेत्रतो हस्तशतं परिहरणीयानि । एतस्याः पूर्वार्धस्येयं विभाषा ।
S AS