________________
'तं असज्झाइयं न होति, परियावण्णं जहा रुहिरं चेव पूयपरिणामेणं ठियं, विवण्णं खइरकक्कसमाणं रसिगाइयं, सेसं असज्झाइयं हवइ | अहवा सेसं अगारीउ संभवति तिण्णि दिणा, वियाए वा जो सावो सो सत्त वा अट्ठ वा दिणे असज्झाओ भवतित्ति । पुरुसपसूयाए सत्त, जेण सुक्कुक्कडा तेण तस्स सत्त, जं पुण इत्थीए अट्ठ एत्थ उच्यते ॥ १३५५ ॥
रतुकडा उ इत्थी अट्ठ दिणा तेण सत्त सुक्कहिए । तिन्नि दिणाण परेणं अणोउग्रं तं महोरन्तं ॥ १३५६ ॥
व्याख्या - निसेगकाले रत्तुकडयाए इत्थि पसवइ, तेण तस्स अट्ठ दिणा परिहरणिजा, सुक्काहियत्तणओ पुरुसं पसवइ तेण तस्स सत्त दिणा । जं पुण इत्थीए तिन्हं रिउदिणाणं परओ भवइ तं सरोगजोणित्थीए अणोउयं तं महोरत्तं परओ भण्णइ, तस्सुस्सग्गं काउं सज्झायं करेंति । एस रुहिरे विहित्ति गाथार्थः ॥१३५६ ॥ जंपुवृत्तं ' अहिं मोत्तूणं' ति तस्सेदार्णी विही भण्णइ
दंते दिड विचिण सेसट्ठी बारसेव वासाई । झामिय वूढे सीआण पाणरुद्दे य मायहरे || १३५७ ॥ व्याख्या - जइ दंतो पडिओ सो पयत्तओ गवेसियबो, जइ दिट्ठो तो हत्थसया उपरि विगिंचिज्जइ, अह न दिट्ठो
१ तत् अस्वाध्यायिकं न भवति, पर्यापनं यथा रुधिरं पूर्वपरिणामेन स्थितं विवर्णं खदिरकल्कसमानं रसिकादिकं, शेषमस्वाध्यायिकं भवति, अथवा शेषमगारिणीतः संभवति श्रीन् दिवसान् प्रसूतायां वा यः श्रावः स सप्ताष्टौ वा दिनान् अस्वाध्यायिकं (करोतीति ) । पुरुषे प्रसूते सप्त, येन शुक्रोत्कटा तेन तस्य सप्त, यत् पुनः स्त्रिया अष्ट, अत्रोच्यते-निषेककाले रक्तोत्कटतायां खिं प्रसूते, तेन तस्या अष्टौ दिनाः परिड्रियन्ते, शुक्राधिकत्वात् पुरुषं प्रसूते तेन तस्य सप्त दिनाः । यत् पुनः स्त्रियास्त्रिभ्यः ऋतुदिनेभ्यः परतो भवति तत् सरोगयो निकायाः स्त्रिया अनृतुकं तत् अहोरात्रं परतो भण्यते तस्योत्सगं कृत्वा स्वाध्यायं कुर्वन्ति, पुष रुधिरे विधिरिति । यत्पूर्वमुक्तं 'अस्थि मुक्तवे 'ति तस्येदानीं विधिः- यदि दन्तः पतितः स प्रयत्तेन गवेषणीयो यदि दृष्टस्तहिं हस्तशतात् उपरि त्यज्यते, अथ न दृष्ट