________________
यावश्यकभवणवणजोइवेमाणिया य दसमपंचएगविहा । इइ चउचीसं देवा केइ पुण बेंति अरहता ॥१॥
४ प्रतिक्रम हारिभ
| मणाध्य० द्रीया
इयमपि निगदसिद्धैव ॥ पञ्चविंशतिभिर्भावनाभिः, क्रिया पूर्ववत् , प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय २५भावनाः
भाव्यन्त इति भावनाः, ताश्चेमा:॥६५८॥
इरियासमिए सया जए, उवेह भुंजेज व पाणभोयणं । आयाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोवई ॥१॥ अहस्ससचे अणुवीइ भासए, जे कोहलोहभयमेव वजए । स दीहरायं समुपेहिया सिया, मुणी हु मोसं परिवजए सया ॥२॥ सयमेव उ उम्गहजायणे, घडे मतिमं निसम्म सइ दिभिक्खु उग्गहं । अणुण्णविय भुजिज पाणभोयणं, जाइत्ता साहमियाण उम्गहं ॥३॥ आहारगुत्ते अविभूसियप्पा, इस्थि न निझाइ न संथवेज्जा । बुद्धो । सामुणी खुडकहं न कुजा, धम्माणुपेही संधए बंभचेरै ॥ ४ ॥ जे सद्दस्वरसगंधमागए, फासे य संपप्प मणुष्णपावए । गिहीपदोसं न करेज पंढिए, स होइ दंते विरए अकिंचणे ॥५॥
गाथाः पञ्च, आसां व्याख्या-ईरणम् ईर्या, गमनमित्यर्थः, तस्यां समितः सम्यगित ईर्यासमितः, ईर्यासमितता प्रथमभावना | यतोऽसमितः प्राणिनो हिंसेदतः सदा यतः-सर्वकालमुपयुक्तः सन् 'उवेह मुंजेज व पाणभोयणं"उवेह'त्ति अवलोक्य भुञ्जीत पानभोजनं, अनवलोक्य भुञ्जानः प्राणिनो हिंसेत, अवलोक्य भोक्तव्यं द्वितीयभावना, एवमन्यत्राप्यक्षरगमनिका कार्या,
॥६५८॥ आदाननिक्षेपौ-पात्रादेग्रहणमोक्षौ आगमप्रसिद्धौ जुगुप्सति-करोत्यादाननिक्षेपजुगुप्सकः,अजुगुप्सन् प्राणिनो हिंस्यात् तृतीयभावना, संयतः-साधुः समाहितः सन् संयमे 'मणोवईत्ति अदुष्टं मनः प्रवर्तयेत् , दुष्टं प्रवर्तयन् प्राणिनो हिंसेत् चतुर्थी भावना, एवं वाचमपि पञ्चमी भावना, गताः प्रथमव्रतभावनाः। द्वितीयव्रतभावनाः प्रोच्यन्ते-'अहस्ससच्चे'त्ति अहास्यात्