________________
प्रतिक्रम
आवश्यकहारिभद्रीया
णा.
॥५८१॥
एमाइ देसछंदो देसविहीविरयणा होइ ॥३॥ भोयणविरयणमणिभूसियाइ ज वावि भुजए पढमं । वीवाहविरयणाऽविय चउरंतगमाइया होइ ॥४॥ एमाई देसविही देसविगप्पं च सासनिप्फत्ती।जह वप्पकूवसारणिनइरेल्लगसालिरोप्पाई ॥५॥ घरदेवकुलविगप्पा तह विनिवेसा य गामनयराई । एमाइ विगप्पकहा नेवत्थकहा इमा होइ ॥ ६॥ इत्थीपुरिसाणंपिय साभाविय तहय होइ वेउबी । भेडिगजालिगमाई देसकहा एस भणिएवं ॥७॥' राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तम्-रायकह चउह निग्गम अइगमण बले य कोसकोद्वारे । निजाइ अज्ज राया एरिस इड्डीविभूईए ॥१॥ चामीयरसूरतणू हत्थीखंधमि सोहए एवं । एमेव य अइयाइं इंदो अलयाउरी चेव ॥२॥ एवइय आसहत्थी रहपायलबलवाहणकहेसा । एवइ कोडी कोसा कोठागारा व एवइया ॥३॥” प्रतिक्रमामि चतुर्भिानैः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा-आर्तध्यानेन ४, तत्र ध्यातिर्ध्यानमिति भावसाधनः,
C%C3%ASTROLOGERS
१ एवमादि देशच्छन्दो देशविधिविरचना भवति ॥ ३॥ भोजनविरचनमणिभूषणानि यद्वापि भुज्यते प्रथमम् । विवाहविरचनापि च चतुरन्तगमा| दिका (शारिपट्टादिका) भवति ॥ ४ ॥ एवमादि देशविधिदेशविकल्पश्च शस्यनिष्पत्तिः । यथा वप्रकूपसारिणीनदीपूरादिना शालीरोपादि ॥५॥ गृहदेवकुलविकल्पा तथा विनिवेशाच ग्रामनगरादीनाम् । एवमादिर्विकल्पकथा नेपथ्यकथैषा भवति ॥६॥ स्त्रीणां पुरुषाणामपि च स्वाभाविकस्तथा भवति विकुर्वी । भेडिकजालिकादि (मीलनादि) देशकौंपा भणितैवं ॥ ७ ॥ राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्टागारे । निर्यात्यद्य राजा इदृश्या ऋद्धिवि-॥५८२॥ भूत्या ॥१॥ चामीकरसूरतनुर्हस्तिस्कन्धे शोभते एवम् । एवमेव चातियाति इन्द्रोऽलकापुर्यामिव ॥ २॥ एतावन्तोऽश्वा हस्तिनो स्थाः पादातं बलवाहनानि कथैषा । इपन्यः कोव्यः कोशाः कोष्ठागाराणि वेयन्ति ॥ ३ ॥